________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [७], ---------------------
------- मूलं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
cene
श्रीजम्बू द्वीपशान्तिचन्द्रीया वृत्तिः
8 वक्षस्कारे
द्वीपनामहेतु: उपसंहारःसू. १७७-१७८
इति सातिशयधर्मदेशनारससमुल्लासविस्मयमानऐदयुगीननराधिपतिचक्रवर्तिसमानश्रीअकन्चरसुरत्राणप्रदत्तषाण्मासिकसवेंजन्तुजाताभयदानशत्रुजपादिकरमोचनस्फुरन्मानप्रदानप्रभृतिवहुमानयुगप्रधानोपमानसाम्पतविजयमानश्रीमत्तपागच्छाधिराजश्रीहीरविजयसूरीश्वरपदपद्मोपासनाप्रवणमहोपाध्यायश्रीसकलचन्द्रगणिशिष्योपाध्यायश्रीशान्तिचन्द्रगणिविरचितायां जम्बूद्वीपप्रज्ञप्तिवृत्ती रखमषानामयां ज्योतिष्काधिकारवर्णनो नाम सप्तमो वक्षस्कारः समासः, तत्समाप्तौ च
समाप्तेयं श्रीजम्बूद्वीपप्रज्ञप्त्युपाङ्गवृत्तिः॥
॥५४२||
208030003003020306e0000
॥५४२॥
आगमसूत्र-१८ [उपांगसूत्र-७] 'जम्बदवीपप्रज्ञप्ति' परिसमाप्त:
~330