________________
आगम
(१८)
वक्षस्कार [७],
मूलं [१७७-१७८]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति " मूलं एवं शांतिचन्द्र विहिता वृत्तिः
जम्बूदीपशावचन्द्रीFs वृचि:
५४१॥
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र- ७ (मूलं + वृत्तिः)
Ja Eben
यथा 'पभू णं भन्ते ! चंदे जोइसिंदे जोइसराया चन्दवडेंसर विमाणे चन्दाए रायहाणीए सभाए सुहम्माए तुडिएणं सद्धिं महयाहयणकृगी अवाइअ जाव दिवाई भोगभोगाई भुंजमाणे विहरित्तए १, गोअमा! णो इणट्टे समट्टे' इत्यत्राभिधातव्यार्थस्य 'से केणद्वेणं जाव चिहरित्तए ?, गोअमा! चन्दस्स जोइसिंदस्स० चन्दवडेंसए विमाणे चन्दाए रायहाणीए सभाए सुहम्माए माणवए चेइअखंभे बइरामएस गोलबट्टसमुग्गएसु बहूईओ जिणसकहाओ संनिक्खित्ताओ चिति, ताओ णं चन्दस्स अन्नेसिं च बहूणं देवाण य देवीण य अञ्चणिजाओ जाव पज्जुवासणिज्जाओ, से तेणड्डेणं गोअमा ! णो पभूति, इदं सूत्रं हेतुप्रतिपादकम्, तथा प्रश्नः- शिष्यपृष्टस्यार्थस्य प्रतिपादनरूपः, यथा लोकेऽप्युच्यते-अनेन प्रश्नानि सम्यक् कथितानि, अन्यथा सर्वथा सर्वभावविदो भगवतः प्रष्टव्यार्थाभावेन कुतः प्रश्नसम्भव इति, यथा- 'कहि णं भन्ते ! जम्बुद्दीवे दीवे केमहालय णं भन्ते । जम्बुद्दीवे दीवे किंसंठिए णं भन्ते ! जम्बुद्दीवे दीवे किमायारभावप| डोआरे णं भम्ते ! जम्बुद्दीले दीवे पण्णत्ते ?, गोअमा ! अयण्णं जम्बुद्दीवे दीवे समदीवसमुद्दाणं समम्भंतरए सचखुडाए वट्टे तेल्लापूअसंठाणसंठिए बट्टे पुक्खरकण्णिआसंठाणसंठिए वट्टे पडिपुण्णचंदसंठाणसंठिए एवं जोअणसयस हस्स | आयामविक्खंभेणं तिष्णि जोअणसयसहस्साइं सोलस य सहस्साइं दोणि अ सत्तावीसे जोअणसए तिष्णि अ कोसे अट्ठावीसं च धणुस तेरस अंगुलाई अर्द्धगुलं च किंचिविसेसाहिअं परिक्लेवेणं पण्णत्ते' इति, तथा करण - अपवादो विशेषवचन मितियावत्, तच नवरंपद्गभित सूत्रवाच्यं, यथा-'कहि णं भन्ते ! जम्बुद्दीवे दीवे एरवए णामं वासे पण्णत्ते ?,
For P&Pase City
~328~
७वक्षस्कारे द्वीपनाम
हेतुः उप
संहारः सू. १७७-१७८
॥५४१||