________________
आगम
"जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [७], ------------------------------------------------- मूल [१७७-१७८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
थीजम्मू-15 श्रिया अतीव उपशोभमानास्तिष्ठन्ति, इदं च नित्यकुसुमितत्वादिक जम्बूवृक्षाणामुत्तरकुरुक्षेत्रापेक्षया बोध्य, अन्यथैपो वक्षस्कारे द्वीपशा- प्रावृट्कालभाविपुष्पफलोदयवत्त्वेन प्रत्यक्षबाधात् , एतेन च जम्बूवृक्षबहुलो द्वीपो जम्बूद्वीप इत्यावेदितं भवति, अथवा
द्वीपनामविचन्द्रीजम्ब्बा सुदर्शनाभिधानायामनादृतनामा-पूर्व जम्बूवृक्षाधिकारे व्याख्यातनामा देवो महर्द्धिको यावत्करणात् 'महज्जु
हेतु: उपथा वृत्ति:
संहारः सू. ईए'इत्यादि ग्राह्य, पल्योपमस्थितिकः परिवसति, अथ तेनार्थेन भदन्त ! एवमुच्यते-स्वाधिपत्यनाहतनामदेवाश्रय॥५४॥ भूतया जम्बोपलक्षितो द्वीपो जम्बूद्वीप इति, सूत्रैकदेशो ह्यपरं सूत्रैकदेशे स्मारयतीति 'अदुत्तरं च णं जम्बुद्दीवस्स Iसासए णामधेज्जे पण्णत्ते जण्ण कयाइ ण आसी ण कयाइ णत्थि ण कयाइ ण भविस्सइ जाव णिचे' इति ज्ञेयम् ,
जीवाभिगमादर्श तथादर्शनात्, एतेन किमाकारभावप्रत्यवतारो जम्बूद्वीप इति चतुर्थः प्रश्नो नियूंढ इति । अथ प्रस्तुततीर्थद्वादशाङ्गीसूत्रसंसूत्रणाविश्वकर्मा श्रीसुधर्मस्वामी स्वस्मिन् गुरुत्वाभिमान परिजिहीर्घः प्रस्तुतग्रन्धनामोपदर्श-III |नपूर्वकं निगमनवाक्यमाह-तए ण'मित्यादि, शाश्वतत्वाच्छाश्वतनामकत्वाच सद्पोऽयं जम्बूद्वीपरूपो भावः, सन्तं हि || भावं नापलपन्ति वीतरागास्ततः श्रमणो भगवान् महावीरो मिथिलायां नगर्या माणिभद्रे चैत्ये बहूनां श्रमणानां बहूनां | श्रमणीनां बहूनां श्रावकाणां बहूनां श्राविकाणां बहूनां देवानां बहूनां देवीनां मध्यगतो न पुनरेकान्ते एकतरस्य कस्य-18 |चित् पुरतः एवं-यथोक्तमुक्तानुसारेणेत्यर्थः आख्याति-प्रथमतो वाच्यमात्रकथनेन एवं भाषते-विशेषवचनकथनतः एवं प्रज्ञापयति-व्यकपर्यायवचनतः एवं प्ररूपयत्युपपत्तितः, आख्येवस्याभिधानमाह-जम्बूद्वीपप्रज्ञप्तिरिति नाम षष्ठो
~326