________________
आगम (१८)
"जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [७], -------------------
--------------------- मूलं [१७४-१७६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
श्रीजम्मू-18 परिणामोऽपि पर्वतादिमत्त्वात् अप्परिणामोऽपि नदीहूदादिमत्त्वात् जीवपरिणामोऽपि मुखवनादिषु वनस्पत्यादिम-18|वक्षस्कारे
पिशावात् , यद्यपि स्वसमये पृथिव्यपकायपरिणामत्वग्रहणेनैव जीवपरिणामत्वं सिद्ध तथापि लोके तयोर्जीवस्वस्याव्यव-18 द्वीपनामन्तिचन्द्री-1
हेतुः उपमाTI8||हारात् पृथग्ग्रहणं, वनस्पत्यादीनां तु जीवत्वव्यवहारः स्वपरसम्मत इति, पुद्गलपरिणामोऽपि मूर्तत्वस्य प्रत्यक्षसि-॥8॥
संहार: सू. द्वत्वातू, कोऽर्थः -जम्बूद्वीपो हि स्कन्धरूपः पदार्थः, स चावयवैः समुदितैरेव भवति, समुदायरूपत्वात् समुदायिन ||8|४-१७८ ॥५३९॥ इति । अथ यदि चार्य जीवपरिणामस्तहि सर्वे जीवा अनोत्पन्नपूर्वा उत नेत्याशङ्कयाह-'जम्बुद्दीवेणं भन्ते !'इत्यादि,
जम्बूद्वीपे भदन्त ! द्वीपे सर्व प्राणा:-द्वित्रिचतुरिन्द्रियाः सर्वे जीवा:-पञ्चेन्द्रियाः सर्वे भूता:-तरवः सर्वे सत्त्वाः-पृधि
व्यप्तेजोवायुकायिकाः, अनेन च सांव्यवहारिकराशिविषयक एवायं प्रश्नः, अनादिनिगोदनिर्गतानामेव प्राणजीवादि1 रूपविशेषपर्यायप्रतिपत्तेः, पृथिवीकायिकतया अप्कायिकतया तेजस्कायिकतया वायुकायिकतया वनस्पतिकायिकतया
उपपन्नपूर्वाः-उत्पन्नपूर्वाः, भगवानाह-हंता गोअमा!' एवं गौतम! यथैव प्रश्नसूत्रं तथैव प्रत्युच्चारणीयं पृथिवीकायिकतया यावद्वनस्पतिकायिकतया उपपन्नपूर्वाः कालक्रमेण संसारस्थानादित्वात्, न पुनः सर्वे प्राणादयो जीववि| शेषा युगपदुत्पन्नाः सकलजीवानामेककालं जम्बूद्वीपे पृथिव्यादिभावेनोपादे सकलदेवनारकादिभेदाभावप्रसक्तेः, न ||॥५३९।। चैितदस्ति, तथा जगत्स्वभावादिति, कियन्तो वारानुत्पन्ना इत्याह-असकृद्-अनेकशः अथवा अनन्तकृत्वः-अनन्त-12 वारान् संसारस्यानादित्वादिति । अथ जम्बूद्वीपतिनानो व्युत्पत्तिनिमितं जिज्ञासिषुः पृच्छति
Jature
, अत्र मूल-संपादकस्य मुद्रण-शुद्धः स्खलनत्वात् शिर्षक-स्थाने 'सू०१७७-१७८' मुद्रितं, तत् अशुद्धं, अत्र सू० १७४-१७६' एव वर्तते
~324