________________
आगम
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [७], ------------------- -------------------------- मूलं [१६८R+१७०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
कब्बुरए १६ । अयकरए १७ दुंदुभए संखसनामेवि तिण्णेव ॥२शा एवं भागियध्वं जाव भावके उस्स अगमहिसीओति॥ (सूत्र१६८. चंदविमाणे णं भंते! देवाणं केवइअं कालं ठिई पण्णता?, गो०! जहण्णेणं च उभागपलिओवर्म उक्कोसेणं पलिओवर्म वाससयसहस्समभहि, चंदविमाणे गं देवीणं जपणेणं पउभागपलिओत्रमं उ. अद्धपलियोवमं पण्णासाए वाससहस्से हिममहि अं, सूरविमाणे देवाणं चउभागपलिओवर्म उकोसेणं पलिभोषमं याससहस्समभहियं, सूरविमाणे देवीणं जहण्णेणं चउभागपलिओवम उकोसेणं अद्धपलिओयम पंचहि वाससएहिं अब्भहियं गहविमाणे देवाणं जहण्णेणं चउभागपलिओवमं उकोसेगं पलिओवर्म गह विमाणे देवीणं जहण्णेणं च उभागपलिओवम उक्कोसेणं अद्धपलिओवर्म, णक्ख त्तविमाणे देवाणं जहणणं चउभागपलिओवर्म उकोसेणं अपलिणोवमं णक्खत्तविमाणे देवीण जहाणेणं चउब्भागपलिओधर्म उकोसेणं साहिअं चउम्भागपलिओवर्म, ताराविमाणे देवाणं जहण्णणं अट्ठभागपलिओचमै उकोसेणं चउम्भागपालिओवमं ताराविमाणदेवीणं जहणेणं अहभागपलिओवमं सकोसेणं साइरेगं अट्ठभागपलिओवर्म (सूत्र १७०)
'चन्दस्स णमित्यादि, प्रश्नसूत्रं सुगम, उत्तरसूत्रे चतस्रोऽयमहिष्यः, तद्यथा-चन्द्रप्रभा 'दोसिणाम'त्ति ज्योत्स्नाभा || 18 अचिमाली प्रभङ्करा, ततश्च-चतुःसङ्ख्याकथनानन्तरं परिवारो वक्तव्य इत्यर्थः एकैकस्या देव्याश्चत्वारि २ देवीसहस्राणि
परिवारः प्रज्ञप्तः, किमुक्तं भवति ?-एकैका अनमहिपी चतुर्णा २ देवीसहस्राणां पट्टराज्ञी, अब विकुर्वणासामथ्र्यमाहप्रभुः समथों णमिति वाक्यालङ्कारे 'ताओ'त्ति बचनब्यत्ययात् सा इत्थंभूता अग्रमहिषी परिचारणावसरे तथा
esese
Bene
अत्र मूल-संपादकस्य मुद्रण-शुद्धेः स्खलनत्वात् 'सू० १६८' इति द्विवारान् मुद्रितं, तत् कारणात् मया १६८R' इति सूत्रक्रम निर्दिष्टं
~311