________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [७], ------------------- ---------------------------- मल [१६६] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
१६६
श्रीजम्य-18चातुर्य विपदी-भूमी पदवयन्यासः जयिनीव-गमनान्तरजयवती जविनी था-वेगवती शिक्षिता-अभ्यस्ता गतिस्ते | अक्षस्कारे द्वीपशा-8 तथा तेषां, तथा ललन्ति-दोलायमानानि 'लाम'त्ति प्राकृतत्वाद्रम्याणि गललातानि-कण्ठे न्यस्तानि वरभूषणानि येषां चन्द्रादि18ते तथा तेषां, तथा सन्नतपार्थानामित्यादि पञ्च पदानि प्राग्वत् , नवरं वालमधानानि पुच्छानि वालपुच्छान्यर्थाच्चामरा
विमानवाया चिः
हका:सू. णीत्यर्थः, तथा 'तणुसुहुमे'त्ति पदं प्राग्वत् तथा मृद्धी विशदा-उज्ज्वला अथवा परसरमसम्मिलिता प्रतिरोमकूपमेकैकस॥५३०॥ भवात् सूक्ष्मा-तन्बी लक्षणप्रशस्ता विस्तीर्णा या केसरपालि:-स्कन्धकेशश्रेणिस्ता धरंति ये ते तथा तेषां, तथा ललन्त:
| सुवद्धत्वेन सुशोभाका ये स्थासका-दर्पणाकारा आभरण विशेरास्त एव ललाटवरभूषणानि येषां ते तथा तेषां, तथा मुखमण्डकं च-मुखाभरणं अवचूलाश्च-प्रलम्बमानगुच्छाः चामराणि च स्थासकाश्च प्रतीता एषां द्वन्द्वस्तत एते यथास्थाने नियोजिता येषां सन्ति ते तथा, अभ्रादित्वादप्रत्यये रूपसिद्धिः, परिमण्डिता कटिर्येषां ते तथा, ततः पदद्वयकर्मधारयस्तेषां, तथा तपनीयखुराणां तथा तपनीयजिह्वानामित्यादि नव पदानि प्राग्वत्, तथा महता-बहुव्यापिना यहेषितरूपो यः किलकिलायितरवः-सानन्दशब्दस्तेनेत्यादि प्राग्वत् , एषु च चतुर्वपि विमानवाहावाहकसिंहादिवर्णकसूत्रेषु कियन्ति पदानि प्रस्तुतोपाङ्गसूत्रादर्शगतपाठा(न)नुसारीण्यपि श्रीजीवाभिगमोपाङ्गसूत्रादर्शपाठानुसारेण व्याख्या- ॥५३०॥ तानि, न च तत्र वाचनाभेदात पाठभेदः सम्भवतीति वाच्यं, यतः श्रीमलयगिरिपादैर्जीयाभिगमवृत्तावेव “कचित् सिंहादीनां वर्णनं दृश्यते तद्बहुषु पुस्तकेषु न दृष्टमित्युपेक्षितं, अवश्यं चेत्तद्व्याख्यानेन प्रयोजनं तर्हि जम्बूद्वीपटीका
करायलय eseeeee
~306~