________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [७], ----------------------- -------------------------- मूलं [१६५] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
वक्षस्कारे चन्द्रादिविमानवा
१६६
श्रीजम्मू-1 ग्रहादिविमानाना मध्ये यस्य यो व्यासस्तस्य तदर्द्ध बाहल्यं भवति, यथा क्रोशद्वयस्थाई क्रोशो ग्रहविमानवाहल्यं, द्वीपशा
क्रोशाई नक्षत्रविमानबाहल्यं, क्रोशतुर्याशस्ताराविमानबाहल्यमिति, एतच्चोत्कृष्टस्थितिकतारादेवविमानमाश्रित्यो, न्तिचन्द्री
यत्पुनर्जघन्यस्थितिकतारादेवविमानं तस्यायामविष्कम्भपरिमाणं पञ्चधनुःशतानि उच्चत्वपरिमाणमर्द्धतृतीयानि धनु:या वृचिः
| शतानीति तत्त्वार्थभाष्ये । अथ नवमं द्वारं प्रश्नविषयीकुर्वन्नाह॥५२५॥
चन्दविमाणेणं भन्ते ! कति देवसाहस्सीओ परिवहति ?, गोअमा! सोलस देवसाहस्सीओ परिवहंतीति । चन्दविमाणस्स गं पुरथिमे णं सेआणं सुभगाणं सुप्पभाणं संखतलविमलनिम्मलदधिधणगोखीरफेणरययणिगरप्पगासाणं चिरलठ्ठपउठ्ठवट्ठपीवरसुसिलिट्ठविसिट्ठतिक्खदाढाविडंबिअमुहाणं रतुप्पलपत्तमउयसूमालतालुजीहाणं महुगुलिअपिंगलक्खाणं पीवरवरोरुपडिपुण्णबिउलखंधाणं मिउविसयसुहमलक्खणपसत्यवरवण्णकेसरसडोवसोहिआणं ऊसिअसुनमियसुजायअप्फोडिअलंगूलाणं बइरामयणक्खाणं बइरामयदाढाणं वइरामयदन्ताणं तवणिजजीहाणं तवणिजतालुआणं तवणिजोत्तगसुजोइआणं कामगमार्ण पीइगमाण मणोगमार्ण मणोरमाणं अमिमगईर्ण अमिभवलवीरिअपुरिसकारपरकमाणं मह्या अप्फोडिअसीहणायबोलकलकलरवेणं महुरेणं मणहरेणं पूरेता अंवर विसाओ अ सोभयंता चत्तारि देवसाहस्सीओ सीहरूवधारीणं पुरथिमिल्छ बाहं वहति । चंद्रविमाणसणं दाहिणणं सेआणं सुभगाणं सुष्पभाणं संखतलविमलनिम्मलदधिधणगोखीरफेणरययणिगरप्पगासाणं वइरामयकुंभजुअलसुडिअपीवरवरचइरसोंडवट्टिअदित्तसुरत्तपउमप्पगासाणं अम्भुषणयमुहाणं तबणिजविसालकण्णचंचलचलंतविमलुज्जलाणं महुवष्णभिसंतणिद्धपत्तलनिम्मलतिवष्णमणिरवणलो
eece@seemesesesesesese
esesestaeseseseseseseseser
॥५२५॥
BE
अथ चन्द्रादि विमान-वाहका: प्रदर्श्यते
~296~