________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [७], ------------------------ -------------------------- मूलं [१६५] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
भीजम्बू-18
यद्यपि सर्वाभ्यन्तरमण्डलचारीण्यभिजिदादिद्वादशनक्षत्राण्यभिहितानि तथापीदं शेषैकादशनक्षत्रापेक्षया मेरुदिशिवक्षस्कारे द्वीपशा-18|| स्थितं सत् चारं चरतीति सर्वाभ्यन्तरचारीत्युक्तं, तथा मूलो-मूलनक्षत्रं सर्वबाह्यं चार चरति, यद्यपि पञ्चदशमण्ड- अभ्यन्तरन्तिचन्द्री-|8|| लादहिचारीणि मृगशिरःप्रतीनि पडू नक्षत्राणि पूर्वाषाढोत्तरापाढयोश्चतुर्णा तारकाणां मध्ये दे द्वे च तारे उक्तानि संस्थानविया वृतिः
॥8॥ तथाप्येतदपरवहिश्चारिनक्षत्रापेक्षया लवणदिशि स्थितं सच्चारं चरतीति सर्वबहिवारीत्युक्तं, तथा भरणीनक्षत्रं सर्वाधस्तनं
चार चरति, तथा स्वातिनक्षत्रं सर्वोपरितनं चारं चरति, अयं भावः-दशोत्तरशतयोजनरूपे ज्योतिश्चक्रबाहल्ये यो 8/नक्षत्राणा क्षेत्रविभागश्चतुर्योजनप्रमाणस्तदपेक्षयोक्तनक्षत्रयोः क्रमेणाधस्तनोपरितनभागी ज्ञेयो, हरिभद्रसूरयस्तु "अध-18
स्तने ज्योतिष्कतले भरण्यादिकं नक्षत्रमुपरितने च ज्योतिष्कतले स्वात्यादिकमस्तीत्याहु"रिति । अथ सप्तमं द्वारं पृच्छति-8 I'चन्दविमाणे ण'मित्यादि, चन्द्रविमानं भदन्त! किंसंस्थितं-किंसंस्थानं प्रज्ञप्तम्, गौतम! उत्तानीकृतार्द्धकपित्थ-18
फलसंस्थानसंस्थितं सर्वस्फटिकमयं 'अभ्युद्गतोत्सृत'मित्यनेन विजयद्वारपुरस्थप्रकण्ठकगतमासादवर्णकः सर्वोऽपि | विमानप्रकरणात् क्लीवेकवचनपूर्वको वाच्यः, एवं चन्द्रविमानन्यायेन सर्वाणि सूर्यादिज्योतिष्कविमानानि नेतव्यानि || संस्थाननैयत्यबुद्धिं प्रापणीयानि, ननु यदि सर्वाण्यपि ज्योतिष्कविमानान्यीकृतकपित्याकाराणि ततश्चन्द्रसूर्यविमाना- ५२२॥ न्यतिस्थूलत्वादुदयकालेऽस्तमयकाले वा यदिवा तिर्यक् परिभ्रमन्ति कस्मात्तथाविधानानि नोपलभ्यन्ते ?, यस्तु शिरस उपरि वर्तमानानां तेषामधस्थायिजनेषु वर्तुलतया प्रतिभासः अर्द्धकपित्थस्य शिरस उपरि दूरमवस्थापितस्य परभागा
~294