________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [७], ----------------------
-------------------- मूलं [१६२] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
HO
श्रीजम्यू-1 एवं च सर्वसङ्कलनया श्रावणमासस्यैकोनत्रिंशदहोरात्रा गतास्ततः परं श्रावणमासस्य सम्बन्धिनं चरममेकमहोरात्र वक्षस्कारे
द्वीपशा- I धनिष्ठानक्षत्रं नयति, एवं श्रावणमास चत्वारि नक्षत्राणि नयन्ति, अस्य च नेतृद्वारस्य प्रयोजनं रात्रिज्ञानादौ "ज नेइ । माससमान्तिचन्द्री
पकनक्षत्रजया रत्तिं णक्खत्तं तंमि णहचउभागे। संपत्ते विरमेजा सज्झायपओसकालम्मि ॥१॥" इत्यादौ, तदनुरोधेन च या वृत्तिः
वृन्दं स. | दिनमानज्ञानायाह-तस्मिंश्च श्रावणमासे प्रथमादहोरात्रादारभ्य प्रतिदिनमन्यान्यमण्डलसङ्कान्स्या तथा कथश्च-17 ॥५१६॥
नापि परावर्त्तते यथा तस्य श्रावणमासस्य पर्यन्तेषु चतुरङ्गलाधिका द्विपदा पौरुषी भवति, अन चायं विशेष:-यस्यां सङ्क्रान्तौ यावद्दिनरात्रिमानं तच्चतुर्थोऽशः पौरुषी यामः प्रहर इतियावत्, आषाढपूर्णिमायां च द्विपदप्रमाणा पौरुषी |
तस्यां च श्रावणसरकचतुरङ्गलप्रक्षेपे चतुरङ्गुलाधिका पौरुषी भवति, माने मेयोपचारादभेदनिर्देशः, तेन चतुरङ्गुलाधि18| कपीरुष्या छाययेति विशेषणविशेष्यभावः, एतदेवाह-तस्य श्रावणमासस्य चरमे दिवसे वे पदे चत्वारि चाकुलानि पौरुषी
भवति, अथ द्वितीय मासं पृच्छति-'बासाण'मित्यादि, वर्षाणां-वर्षाकालस्य भदन्त ! द्वितीय भाद्रपदलक्षणं मासं कति नक्षत्राणि नयन्ति', अस्य वाक्यस्य भावार्थः प्राग्वद् भावनीयः, गौतम! चत्वारि नक्षत्राणि नयन्ति, तद्यथा-धनिष्ठा शतभिषक् पूर्वभद्रपदा उत्तरभद्रपदा च, तत्र धनिष्ठा आद्यान चतुर्दश अहोरात्रान् नयति तदनन्तरं शतभिपक् सप्ताहोरा-ISIRan त्रान् नयति ततः परमष्टावहोरात्रान् पूर्वभद्रपदा नयति तदनन्तरमेकमहोरात्रमुत्तरभद्रपदा नयति, एवमेनं भाद्रपदमार्स || चत्वारि नक्षत्राणि नयन्ति, तस्मिंश्च मासेऽष्टाङ्गुलपौरुष्या-अष्टाङ्गुलाधिकपौरुष्या छायया सूर्योऽनुपरावर्तते, अत्र भावा
~278~