________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [७], ----------------------- -------------------------- मूलं [१६०] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१६०]
गाथा:
ण्डोक्तं-'णक्खत्तसूरजोगो मुहुत्तरासीकओ अ पञ्चगुणा । सत्तट्ठीऍ विभत्तो लदो चन्दस्स सो जोगो॥१॥' नक्षत्राणाअवादीनां यः सर्येण सह योगः स मुहूर्तराशीक्रियते कृत्वा च पञ्चभिर्गुण्यते ततः सप्तपट्या भागे हते सति यल्लब्ध । स चन्द्रस्य योगः, इयमत्र भावना-कोऽपि शिष्यः पृच्छति, यत्र सूर्यः षट् दिवसान एकविंशतिं च मुहूर्तान् अवति-|| छते तत्र चन्द्रः कियन्तं कालं तिष्ठतीति, तत्र मुहूर्तराशिकरणार्थ षट् दिवसास्त्रिंशता गुप्यन्ते गुणयित्वा चोपरितना एकविंशतिर्मुहूर्ताः प्रक्षिप्यन्ते जाते द्वे शते एकोत्तरे २०१, ते पञ्चभिर्गुण्यन्ते, जातं पश्चोत्तरं सहस्रं १००५, तस्य
सप्तषष्ट्या भागे हते लब्धाः पश्चदश मुहतोंः, एतावान क्षेत्राणां प्रत्येकं चन्द्रेण समं योगः, एवं समक्षेत्राणां व्यर्द्धक्षे॥ वाणामभिजितश्च चन्द्रेण समं योगो ज्ञेय इति । अथ कुलद्वारम्
कति णं भन्ते! कुला कति उपकुला कति कुलोवकुला पण्णता?, गो०! बारस कुला वारस उपकुला चत्तारि कुलोचकुला पण्णता, चारस कुला, तंजहा-धणिट्ठाकुलं १ उत्तरभदवयाकुलं । अस्सिणीकुल ३ कत्तियाकुल ४ मिगसिरकुलं ५ पुस्मो कुल ६ मघाकुलं ७ उत्तरफागुणीकुलं ८ चित्ताकुलं ९ विसाहाकुलं १० मूलो कुलं ११ उत्तरासाटाकुलं १२ । मासाणं परिणामा होति कुला उवकुला उ हेडिमगा। होति पुण कुलोवकुला अभीभिसय अह अणुराहा ॥ १॥ वारस उनकुला तं०-सवणो अवकुलं १ पुष्षभदवया उवकुलं रेवई उवकुलं भरणीउबकुलं रोहिणीउवकुलं पुणबसू उवकुलं अस्सेसा उपकुलं पुब्वफग्गुणी उवकुलं हत्थो उवकुलं साई उपकुलं जेहा उपकुलं पुव्वासाढा उवकुलं । चत्तारि कुलोवकुला, तंजहा-अभिई कुलोचकुला सथमिसया कुलोवकुला
दीप अनुक्रम [३१९-३२८]
JaEartTRI
'कुल-उपकुल-कुलोपकुल' प्ररुपणा
~253