________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [७], ----------------------
-------------------- मूलं [१५६] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१५६]
गाथा
Decemeseseseseeeeeeeeees
दपि जोगं जोएंति, ताओ णं दुवे आसाढाओ सञ्चबाहिरए मंडले जोगं जोअसु वा ३, तत्य गंजे से णक्खत्ते जेणं सया चन्दस्स पमह जोएइ सा गं एगा जेट्ठा इति । (सूत्रं १५६)
'एतेसि ण'मित्यादि, एतेषां भदन्त ! अष्टाविंशतेनक्षत्राणां मध्ये कतराणि नक्षत्राणि यानि सदा चन्द्रस्य दक्षिणेनका दक्षिणस्यां दिशि व्यवस्थितानि योग योजयन्ति ?-सम्बन्धं कुर्वन्ति १ तथा कतराणि नक्षत्राणि यानि सदा चन्द्रस्योत्तरस्यां १|| दिशि व्यवस्थितानि योगं योजयन्ति २ तथा कतराणि नक्षत्राणि यानि चन्द्रस्य दक्षिणस्यामप्युत्तरस्यामपि प्रमईमपिनक्षत्रविमानानि विभिद्य मध्ये गमनरूपं योग योजयन्ति, केषां नक्षत्रविमानानां मध्येन चन्द्रो गच्छतीत्यर्थः ३ तथा कतराणि नक्षत्राणि थानि चन्द्रस्य दक्षिणस्यामपि प्रमईमपि योग योजयन्ति ४ तथा कतरनक्षत्रं यत् सदा चन्द्रस्य प्रमई योग योजयति ? ५, भगवानाह-गौतम ! एतेषामष्टाविंशतेर्नक्षत्राणां दिग्विचारं घूम इति शेषः, तत्र यानि तानीति भाषामात्रे नक्षत्राणि यानि सदा चन्द्रस्य दक्षिणस्यां योग योजयन्ति तानि षट्, तद्यथा-संस्थानमृगशिरः १ आो २ पुष्यः ३ अश्लेषा ४ हस्तः ५ तथैव मूलश्च ६ बहिस्तात् बाह्यमण्डलस्य-चंद्रसत्कपश्चदशमण्डलस्य भवन्ति, कोऽर्थः?-समग्रचारक्षेत्रप्रान्तवर्तित्वादिमानि दक्षिणदिग्व्यवस्थायीनि चंद्रश्च द्वीपतो मण्डलेषु चरन् २ तेषामुत्तरस्थायीति दक्षिणदिग्योगः, ननु 'बहि मूलोऽभंतरे अभिई' इति वचनात् मूलस्यैव बहिश्वरत्वं तधाऽभिजित एवाभ्यन्तरचरत्वं तर्हि कथमत्र पडित्युक्तानि, वक्ष्यमाणेऽनन्तरसूत्रे च द्वादशाभ्यन्तरत इति वक्ष्यते ?, उच्यते, मृगशिर
दीप अनुक्रम [३०३-३०५]
~239~