________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७], --------------------------
----- मूलं [१५४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
वक्षस्कारे नक्षत्राधिकार:सू.
सूत्रांक
[१५४]
दीप अनुक्रम [३००
श्रीजम्बू- मदन्त ! कत्ययनानि प्रज्ञप्तानि?, कियन्त ऋतवः, एवमिति सौत्रं पदं एवं सर्वत्र योजना कार्येत्यर्थाभिव्यञ्जकं, सेन
द्वीपश-कियन्तो मासाः पक्षाः अहोरात्राः कियन्तो मुहूर्ता प्रज्ञताः!, भगवानाह-गौतम! पञ्चसंवत्सरिके युगे दश अयनानि, न्तिचन्द्रीया चिः
प्रतिवर्षमयनद्वयसम्भवात् , एवं त्रिंशतवः प्रत्ययनं ऋतुत्रयसम्भवात् , अत्र सूर्यसंवत्सरषष्ठांश एकपष्टिदिनमानः सूर्य
ऋतुरेव, न तु ऋतुसंवत्सरषष्ठांशः पष्ठिदिनप्रमाणो लौकिकर्तुः, तथा च सति पष्टिर्मासा इत्युत्तरसूत्र विरुणद्धि, तथा ४९५॥ पष्टिर्मासाः सौराः प्रतिऋतु मासद्वयसम्भवात् , एकविंशत्युत्तरं पक्षशतं, प्रतिमासं पक्षद्वयसम्भवात् , अष्टादश शतानि ।
त्रिंशदधिकान्यहोरात्राणां प्रत्ययनं १८३ अहोरात्रास्ते च दशगुणाः १८३०, मुहूर्ताश्च चतुष्पश्चाशत्सहस्राणि नव च 18 शतानि प्रत्यहोरात्रं त्रिंशन्मुहूर्ता इति युगाहोरात्राणां १८३० सङ्ख्याङ्कानां त्रिंशता गुणने उकसङ्ख्यासम्भवात् ।।
सकं चन्द्रसूर्यादीनां गत्यादिस्वरूपम् , अथ योगादीन दशार्थान् विवक्षुरिगाथामाहजोगा १ देवय २ तारण ३ गोत्त ४ संठाण ५ चंद्रविजोगा ६ । कुल ७ पुण्णिम अवमंसा य ८ सण्णिवाए ९ अणेता य १० ॥११॥ कति ण भन्ते! णक्खत्ता पं०१, गो! अट्ठावीसं णक्खत्ता पं०, ०-अभिई १ सवणो २ पणिहा ३ सवमिसया ४ पुषभदवया ५ उत्तरभदवया ६ रेवई ७ अस्सिणी ८ भरणी ९ कत्तिा १० रोहिणी ११ मिअसिर १२ अदा १३ पुणवसू १४ पूसो १५ अस्सेसा १६ मघा १७ पुवफग्गुणि ९८ उत्तरफग्गुणि १९ हत्थो २० चित्ता २१ साई २२ विसाहा २३ अणुशहा २४ जिट्ठा २५ मूलं २६ पुषासाढा २७ उत्तरासाढा २८ इति । (सूत्र १५५)
॥४९५॥
JEcri
योग एवं करणस्य नामानि प्रदर्श्यते
~236~