________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७],-----------------...........
------ मूलं [१५४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ॥४९॥
[१५४]
दीप अनुक्रम [३००
उऊ सावणाइमा मासा बहुलाइमा पक्खा दिवसाइआ अहोरत्ता रोदाइआ मुहुत्ता बालवाइा करणा अभिजिआइआ
वक्षस्कारे णक्खत्ता पण्णता समणाउसो! इति । पंचसंवच्छरिए णं भन्ते! जुगे केवडा अयणा केवइआ एक एवं मासा पसा अहो
संवत्सरारत्ता केवइआ महत्ता पण्णत्ता', गो! पंचसंवच्छरिए णं जुगे दस अयणा वीसं उऊ सही मासा एगे यीसुत्तरे पक्षसए अट्ठा
द्यायधिरसतीसा अहोरत्तसया चउप्पण्णं मुहुत्तसहस्सा णब सया पण्णत्ता (सूत्रं १५४) 'किमाइआ ण'मित्यादि, कश्चन्द्रादिपंचकान्तवर्ती आदिः-प्रथमो येषां ते किमादिकाः संवत्सराः, इदं च प्रश्नसूत्र
१५४ चन्द्रादिसंवत्सरापेक्षया शेयं, अन्यथा परिपूर्णसूर्यसंवत्सरपंचकात्मकस्य युगस्य कः आदिः कश्चरम इति प्रश्नावकाशोऽपि न स्यात्, किं-दक्षिणोत्तरायणयोरन्यतरदादिर्ययोस्ते किमादिके अयने, बहुवचनं च सूत्रे प्राकृतत्वात् , कः प्रावृडादीनामन्यतर आदी येषां ते किमादिकाः ऋतवः, कः श्रावणादिमध्यवर्ती आदिर्येषां ते किमादिका मासाः, एवं किमादिको पक्षौ किमादिका अहोरात्राः किमादिकानि करणानि किमादिकानि नक्षत्राणि प्रज्ञप्तानीति प्रश्नसूत्र, |भगवानाह-गौतम! चन्द्र आदिर्येषां ते चन्द्रादिकाः संवत्सराः, चन्द्रचन्द्राभिवर्द्धित चन्द्राभिवद्धितनामकसंवत्सरपं| चकात्मकस्य युगस्य प्रवृत्ती प्रथमतोऽस्यैव प्रवर्त्तनात्, न त्वभिवर्द्धितस्य, तस्य युगे त्रिंशन्मासातिक्रमे सद्भावादिति, ननु युगस्यादी वर्तमानत्वात् चन्द्रसंवत्सरः संवत्सराणामादिरुक्तस्तहि युगस्यादित्वं कथं ?, उच्यते, युगे प्रतिपद्य
IA ॥४९४॥ शमाने सर्वे कालविशेषाः सुषमसुषमादयः प्रतिपद्यन्ते युगे पर्यवस्यति ते पर्यवस्पन्ति, अन्यच्च सकलज्योतिश्चारमूलस्या
~2344