________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [७], ------------------- -------------------------- मूलं [१५२] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१५२]
गाथा:
श्रीजम्बू-18|ष्टिभागीकृतस्य चन्द्रमण्डलस्य सदानावरणीयौ द्वौ भागौ वर्जयित्वा शेषस्य पष्टिभागात्मकस्य चतुर्भागात्मकः पंचदशो वक्षस्कारे
द्वीपशा- भागो यावता कालेन ध्रुवराहुविमानेन आवृतो भवति अमावास्यान्ते च स एव प्रकटितो भवति तावान् कालविशे- मासपक्षान्तिचन्द्रीपस्तिथिः। अथ रात्रिवक्तव्यप्रश्नमाह--'एगमेगस्स'इत्यादि, एकैकस्य भदन्त ! पक्षस्य कति रात्रयोऽनन्तरोक्कदिव
दिनामानि या वृत्तिः
स्.१५२ 15 सानामेव परमांशरूपाः प्रज्ञप्ताः१, गौतम! पञ्चदश रात्रयः प्रज्ञप्ताः, तद्यथा-प्रतिपद्रात्रिः यावरकरणाद् द्वितीयादिरा॥४९२॥ त्रिपरिग्रहः, एवं पंचदशीराविरिति । 'एआसि ण'मित्यादि, प्रश्नसूत्र सुगम, उत्तरसूत्रे गौतम! पञ्चदश नामधेयानि प्रज्ञ-IST
प्लानि, तद्यथा-उत्तमा प्रतिपन्नात्रिः सुनक्षत्रा द्वितीयारात्रिः एलापत्या तृतीया यशोधरा चतुर्थी सौमनसा पञ्चमी 18| श्रीसम्भूता षष्ठी विजया सप्तमी वैजयन्ती अष्टमी जयन्ती नवमी अपराजिता दशमी इच्छा एकादशी समाहारा द्वादशी ||
तेजास्त्रयोदशी अतितेजाश्चतुर्दशी देवानन्दा पंचदशी निरत्यपि पंचदश्या नामान्तरं, इमानि रजनीनां नामधेयानि ।। Ka यथा अहोरात्राणां दिवसरात्रिविभागेन संज्ञान्तराणि कथितानि तथा दिवसतिधिसंज्ञान्तराणि प्रागुक्कानि, अथ
रात्रितिथिसंज्ञान्तराणि प्रश्नयनाह-एतासि इत्यादि, एतासां भदन्त ! पञ्चदशानां रात्रीणां कति तिथयः प्रज्ञप्ता || गौतम! पश्च तिथयः प्रज्ञप्ताः, तद्यथा-प्रथमा उग्रवती नन्दातिथिरात्रिः, द्वितीया भोगवती भद्रातिथिरात्रिः तृतीया ॥४९२।।
यशोमती 'जयातिथिरात्रिः चतुर्थी सर्वसिद्धा तुच्छातिथिरात्रिः, पञ्चमी शुभनामा पूर्णतिथिरात्रिः, पुनरपि पाठी M उप्रवती नन्दातिथिरात्रिः भोगवती भद्रातिथिः सप्तमी रात्रिः यशोमती जयातिश्विरष्टमी रात्रिः सर्वसिद्धा तुच्छा-1
दीप अनुक्रम [२८५
-२९८]
~230