________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७],-----------------...........
----- मूलं [१५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
द्वीपशा- न्तिचन्द्री या वृत्तिः
सूत्रांक
[१५०]
1४८४॥
वजइ, जया णं पञ्चस्थिमेणं पढमा आवलिआ पडिवजइ, तया णं जम्बुद्दीवे २ मन्दरस्स पषयस्स उत्तरदाहिणणं वक्षस्कारे अणंतरपच्छाकडसमयंसि वासाणं पढमा आवलिआ पडिवण्णा भवइ?, हता! गोअमे त्यादि, तदेवोच्चारणीयमित्यर्थः, सूर्यादेरीएवं आनप्राणादिपदेष्वपि, आवलिकाद्यर्थस्तु प्राग्वत्, 'हेमंताणं'ति शीतकालचतुर्मासानां, 'गिम्हाण'ति ग्रीष्माणां शान्यादा || चतुर्मासानां, 'पढमे अयणे'ति दक्षिणायनं श्रावणादित्वात् संवत्सरस्य 'जुएणवि'ति युगं पंचसंवत्सरमानं, अत्र
बुद्गमादिः च युगेन सहेत्यतिदेशकरणात् युगस्यापि दक्षिणोत्तरयोः पूर्वसमये प्रतिपत्तिः प्रागपरयोस्तु तदनन्तरे पुरोवर्तिनि समये प्रतिपत्तिः, ज्योतिष्करण्डे तु-सावणबहुलपडिवए बालवकरणे अभीइणक्खत्ते । सबत्थ पढमसमए जुगस्स || आई विआणाहि ॥१॥" इत्यस्या गाथाया व्याख्याने सर्वत्र भरते ऐरवते महाविदेहेषु च श्रावणमासे बहुलपक्षे-131 कृष्णपक्षे प्रतिपदि तिथौ बालवकरणे अभिजिन्नक्षत्रे प्रथमसमये युगस्यादि विजानीहीतीदं वाचनान्तरं ज्ञेयं, यतो ज्योतिष्करण्डसूत्रकर्ता आचार्यों वालभ्यः एष भगवत्यादिसूत्रादर्शस्तु माथुरवाचनानुगत इति न किञ्चिदनुचितं, युक्त्या-18 नुकूल्यं तु न युगपत्प्रतिपत्तिसमये सम्भावयामः, तथाहि-सबे कालविसेसा सूरपमाणेण हुंति नायब्वा' इति वच-S
दीप अनुक्रम [२७७]
000000
॥४८॥ १ मारापक्षतिधिकरणादीनां सर्वेषामप्यनन्तरतया भवनाद तत्तत्क्षेत्रविवक्षया समस्परावृत्या मासादीनां भवनं सर्वत्र पोसवेव मासाविषु गुगादिरितिम कोऽपि || वाचनान्तरताहेतुः, चन्द्र कर्मसंवत्सराणां प्रतिवर्ष समादिपर्यवसानते न स्वः किंतु युगाद्यन्तयोरेवेति वचनप्रयोजनं ज्ञायते ॥
॥
~2144