________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [७], ----------------------------
------ मूलं [१४९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[१४९]
दीप अनुक्रम [२७६]
तदैकेन महतेन कियत्क्षेत्रं गच्छति ?, नक्षत्रमित्यत्र जात्यपेक्षयैकवचनं, अन्यथाऽभ्यन्तरमंडलगतिचिन्तायां द्वाद-181 18|शानामपि नक्षत्राणां संग्रहाय बहुवचनस्यौचित्यात्, गौतम! पञ्च योजनसहस्राणि द्वे च पश्चात्यधिके योजनशते ||
अष्टादश च भागसहस्राणि द्वे च विषष्ट्यधिकभागशते गच्छति, मंडलमेकविंशत्या भागसहस्रैर्नवभिक्ष पश्यधिक शतैः | छित्त्वा इति, अनोपपत्ति:-इह नक्षत्रमंडलकाल एकोनषष्टिर्मुहर्ताः एकस्य च मुहर्तस्य सप्तषष्ट्यधिकत्रिशतभागानां! | त्रीणि शतानि सप्तोत्तराणीति ५९३, अयं च नक्षत्राणां मुहर्तभागो गत्यवसरे भावयिष्यते, इदानीमेतदनुसारेण । | मुहूर्तगतिचिन्त्यते-तत्र रात्रिन्दिवे त्रिंशन्मुहर्ताः तेषु उपरितना एकोनत्रिंशन्मुहर्ताः प्रक्षिप्यन्ते जाता एकोनपष्टिी-1 हर्तानां, ततः सवर्णनाथ त्रिभिः शतैः सप्तपष्याऽधिकैः गुणयित्वा उपरितनानि त्रीणि शतानि सप्तोत्तराणि प्रक्षिप्यन्ते । जातान्येकविंशतिसहस्राणि नव शतानि पश्यधिकानि २१९६०, अयं च प्रतिमंडल परिधेः छेदकराशिः, तत्र सर्वाभ्य-॥ न्तरमंडलपरिधिः ३१५०८९, अयं च योजनात्मको राशि गात्मकेन राशिना भजनार्थ त्रिभिः सप्तपष्ट-वधिकैः शतैः ३६७ गुण्यते, जातं ११५६३७६६३, अस्य राशेरेकविंशत्या सहौः नवभिः शतैः पष्टयधिकैर्भागे हुते लब्धानि १२६५ शेष ११३६३ भागाः, एतावती सर्वाभ्यन्तरमंडलेऽभिजिदादीनां बादशनक्षत्राणां मुहूर्सगतिः । अथ 3 बाह्ये नक्षत्रमंडले मुहूर्तगतिं पृच्छति-'जया ण'मित्यादि, बदा भदन्त ! नक्षत्रं सर्वबाह्यं मण्डलं उपसङ्खम्ब चार चरति तदा एकैकेन मुहूर्तेन कियत् क्षेत्रं गच्छति?, अत्राप्येकवचनं प्राग्वत्, गौतम! पन योजनसहस्राणि त्रीणि 3
Soccesea
~197