________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [७], ---------------------------------------------- ----------- मूलं [१३३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
श्रीजम्बू- द्वीपशान्तिचन्द्रीया वृतिः
मानं सू.
[१३३]
॥४४९॥
दीप अनुक्रम [२५८]
नन्तरात् मण्डलात् पश्चानुपूर्व्या गण्यमानं त्र्यशीत्यधिकशततम, प्रतिमण्डलं चाहोरात्रगणनादहोरात्रोऽपि त्र्यशीत्यधिक- अवक्षस्कारे | शततमस्तेनायमुत्तरायणस्य चरमो दिवस इत्याद्यभिधातुमाह-एसणं दोचे छम्मासे' इत्यादि, एष द्वितीयः पण्मासः-18 दिनरात्रिप्रागुक्तयुक्त्या अयनविशेषो ज्ञातव्यः, एतत् द्वितीयस्य षण्मासस्य पर्यवसानं त्र्यशीत्यधिकशततमाहोरात्रत्वात् , एपमान
१३४ आदित्यः संवत्सर:-आदित्यचारोपलक्षितः संवत्सर इति, इत्यनेन नक्षत्रादिसंवत्सरच्युदासः, एतच्चादित्यस्य संवत्सरस्य 8 पर्यवसानं चरमायनचरमदिवसत्वात् इति समाप्तं मुहर्तगतिद्वारम्, तत्सम्बद्धाच दृष्टिपथवक्तव्यताऽपि ॥ अथाष्टमं| दिनरात्रिवृद्धिहानिद्वारं निरूप्यते
जया णं भंते ! सूरिए सबभंतर मंडलं उवसंकमित्ता चार चरइ तया ण केमहालए दिवसे केमहालिया राई भवइ ?, गोमा ! तयाणं उत्तमकट्ठपत्ते उनोसए अट्ठारसमुहुरो विवसे भवइ जहण्णिा दुवालसमुहत्ता राई भवर से णिक्खममाणे सूरिए णवं । संवच्छर अयमाणे पढमंसि अहोरसि अभंतराणंतर मंडलं उबसंकमित्ता चार चरइ, जया णं भंते ! सूरिए अभंतराणतरं मंडलं उवसंकमित्ता चार घरद तया णं केमहालए दिवसे केमहालिया राई भवइ ?, गो०! तया णं अट्ठारसमुहत्ते दिवसे भवइ दोहिं एगद्विभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राई भवइ दोहि अ एगट्ठिभागमुहुत्तेहिं अहिअत्ति, से णिक्खममाणे सूरिए दो
॥४४९॥ चंसि अहोरसि जाव चारं घरइ तया ण केमहालए दिवसे केमहालिया राई भवइ, गोयमा ! तयाणं अट्ठारसमुहुत्ते दिवसे भवह पाहि एगहिभागगुहुरोहिं ऊणे दुवालसाहुत्ता राई भवइ चाहिं एगसहिभागनुहुत्तेहिं अहिअत्ति, एवं खलु एएणं उवा
अथ दिन-रात्रि वृद्धि-हानि प्ररुप्यते
~144