________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७], --------------------------
----- मूलं [१३३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१३३]
दीप अनुक्रम [२५८]
३ मंडलं उवसंकमित्ता चार चरइ तथा णं इहगयस्स पुरिसस्स तेत्तीसाए जोअणसहस्सेहिं किंचिविसेसूणेहिं चक्खुफास |
हबमागच्छइत्ति एतद्वृत्तौ च इह तु यदुक्कं त्रयस्त्रिंशत् किञ्चिन्यूनास्तत्र सातिरेकयोजनस्यापि न्यूनसहस्रता विवक्षि
तेति सम्भाव्यते इति, अथात्रापि चतुर्थमण्डलादिष्वतिदेशमाह-एवं खलु' इत्यादि, एवमुक्केन प्रकारेण खलु-निश्चि-15 र तमेतेनोपायेन-शनैः२ तत्तदनन्तराभ्यन्तरमण्डलाभिमुखगमनरूपेणाभ्यन्तरं प्रविशन् सूर्यस्तदनन्तरान्मण्डलात् तदन-18
न्तरं मण्डलं सङ्कामन् २ एकैकस्मिन् मण्डले मुहूर्तगतिमित्यत्र द्वितीया पूर्ववत् मुहूर्चगतिपरिमाणे अष्टादश २ षष्टि-18 K भागान् योजनस्य व्यवहारतः परिपूर्णान् निश्चयतः किञ्चिदूनान निवर्द्धयन् २ हापयन्नित्यर्थः, पूर्वमण्डलात् अभ्यन्त
राभ्यन्तरमण्डलस्य परिरयमधिकृत्याष्टादशयोजनहीनत्वात् , पुरुषच्छायामित्यत्रापि द्वितीया पूर्ववत् , ततोऽयमर्थःपुरुपच्छायायां दृष्टिपथप्राप्ततारूपायां नवभिः षष्टिभागैः षष्टया च चूर्णिकाभागैः सातिरेकाणि-समधिकानि पश्चाशीति | योजनान्यभिवर्द्धयन् २ प्रथमद्वितीयादिषु कतिपयेषु मण्डलेषु इयं वृद्धिज्ञेया सर्वमण्डलापेक्षया तु येनैव क्रमेण || सर्वाभ्यन्तरागमण्डलासरतो दृष्टिपथप्राप्ततां हापयन्निर्गतस्तेनैव क्रमेण सर्ववाह्यान्मण्डलादकतनेषु दृष्टिपथप्राप्तताम-18 भिवर्द्धयन् प्रविशति, तत्र सर्ववाह्यमण्डलादाक्तनद्वितीयमण्डलगतात् दृष्टिपथप्राप्ततापरिमाणात् सर्ववाद्ये मण्डले पञ्चाशीति योजनानि नव षष्टिभागान् योजनस्य एकं च षष्टिभागमेकपष्टिधा भित्त्वा तस्य सत्कान् पष्टिभागान् हाप-16 यति, एतच्च मागेव भावितं तस्मात् सर्ववाह्यादाक्तने द्वितीये मण्डले प्रविशन् तावद्भूयोऽपि दृष्टिपथप्राप्ततापरिमा-1
~141