________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [५], -------------------------------------------------------- मूलं [११२] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[११]
११२
गाथा
श्रीजम्बू- देहेषु चतुर्थारकप्रतिभागलक्षणे, तत्र सर्वदापि तदाद्यसमयसदृशकालस्य विद्यमानत्वात् तस्मिन् समये-सर्वत्राप्यर्द्ध- ५वक्षस्कारे द्वीपशा
| रात्रलक्षणे, तीर्थकराणा हि मध्यरात्र एव जन्मसम्भवात्, अधोलोकवास्तव्या:-चतुर्णा गजदन्तानामधः समभूतला- दिकुमायुन्तिचन्द्रीनवशतयोजनरूपां तिर्यग्लोकव्यवस्था विमुच्य प्रतिगजदन्तं द्विद्विभावेन, तत्र भवनेषु वसनशीलाः, यत्तु गजदन्तानां ||
|त्सव: मू. या वृत्तिः
षष्ठपञ्चमकूटेषु पूर्व गजदन्तसूत्रे आसां वासः प्ररूपितस्तत्र क्रीडार्थमागमनं हेतुरिति, अन्यथा आसामपि चतुःशतयो-11 ॥३८४॥ जनादिपश्चशतयोजनपर्यन्तोश्चत्वगजदन्तगिरिगतपञ्चशतिककूटगतप्रासादावतंसकवासित्वेन नन्दनवनकूटगतमेघरा-10 IS दिदिकुमारीणामिवोर्ध्वलोकवासित्वापत्तिः । अथ प्रकृतं प्रस्तुमः, अष्टौ दिकुमार्यो-दिक्कुमारभवनपतिजातीया महत्त
रिकाः-स्ववर्येषु प्रधानतरिकाः स्वकेषु स्वकेषु कूटषु-गजदन्तादिगिरिवत्तिषु स्वकेषु २ भवनेषु-भवनपतिदेवावासेषु स्वकेषु २ प्रासादावतंसकेषु-स्वस्वकूटवर्तिक्रीडावासेषु, सूत्रे च सप्तम्यर्थे तृतीया प्राकृतत्वात् , प्रत्येकं २ चतुर्भिः सामानिकानां-दिकुमारीसदृशद्युतिविभवादिकदेवानां सहस्रः चतसृभिश्च महत्तरिकादिभिः-दिकुमारिकातुल्यविभवा-191 भिस्ताभिरनतिक्रमणीयवचनाभिश्च स्वस्वपरिवारसहिताभिः सप्तभिरनीकैः-हस्त्यश्वरथपदातिमहिषगन्धर्वनाव्यरूपैः सप्त-1131 भिरनीकाधिपतिभिः षोडशभिरात्मरक्षकदेवसहरित्यादिकं सर्व विजयदेवाधिकार इव व्याख्येयं, ननु कासाश्चित् |
॥३८॥ दिक्कुमारीणां व्यक्त्या स्थानाङ्गे पस्योपमस्थितेर्भणनात् समानजातीयत्वेनासामपि तथाभूतायुषः सम्भाग्यमानत्वाद् भवनपतिजातीयत्वं सिद्धं तेन भवनपतिजातीयानां वानमन्तरजातीयपरिकरः कथं सङ्गच्छते, उच्यते, एतासां महर्दि-11
दीप अनुक्रम [२१२-२१४]
~14