________________
आगम (१८)
"जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [७],----------------
---------------------- मल [१२७-१३०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
See
श्रीजम्बू
प्रत सूत्रांक [१२७-१३०
अथाहाए अंतरे पाणले १, गौणमा ! दो जोषणाई अवाहाए अंतरे पण्णत्ते ३ (सूत्र १२९) सूरमंडले ण भंते ! केवइ आयामवि
वक्षस्कारे द्वीपशाक्खंभेणं केवइ परिक्खेवेणं केवइ बाहलेणं पण्णते?, गोमा ! अडयालीसं एगसद्विभाए जोअणस्स आयामविक्खंभेणं तं ति
सूर्यमण्डन्तिचन्द्रीगुणं सविसेसं परिक्खेवेणं चउवीस एगसहिभाए जोअणस्स बाहलेणं पण्णत्ते इति ४ ( सूत्र १३०)
लादि सू. या वृचिः
१२७-१३० 'कह ण' मित्यादि, कति भदन्त ! सूर्ययोदक्षिणोत्तरायणे कुर्वतोर्निजबिम्बप्रमाणचक्रवालविष्कम्भानि प्रतिदिन॥४३॥ भ्रमिक्षेत्रलक्षणानि मण्डलानि प्रज्ञप्तानि ?, मण्डलत्वं चैषां मण्डलसहशत्वात् न तु तात्त्विक, मण्डलप्रथमक्षणे यद् व्याप्तं
18|क्षेत्रं तत्समभेण्येव यदि पुरःक्षेत्रं व्याप्नुयात् तदा तात्त्विकी मण्डलता स्यात् तथा च सति पूर्वमण्डलादुसरमण्डलस्य
योजनद्वयमन्तरं न स्यादिति, भगवानाह-गौतम ! एक चतुरशीतं-चतुरशी त्यधिक मण्डलशतं प्रज्ञप्तं, यथा चैभि-18 चारक्षेत्रपूरणं तथा अनन्तरद्वारे प्ररूपयिष्यते। अर्थतान्येव क्षेत्रविभागेन द्विधा विभज्योक्तसङ्गयां पुनः प्रायति-जंब-12 दीवेत्ति जम्बूद्वीपे भदन्त ! द्वीपे कियक्षेत्रमवगाध कियन्ति सूर्यमण्डलानि प्रशतानि ?, गौतम ! जम्बूद्वीपे । अशीत-अशोत्यधिक योजनशतमवगाह्यात्रान्तरे पञ्चषष्टिः सूर्यमण्डलानि प्रज्ञप्तानि, तथा लवणे भदन्त ! समुद्र कियद-18 वगाह्य कियन्ति सूर्यमण्डलानि प्रज्ञप्तानि ?, गौतम ! लवणे समुद्रे त्रिंशदधिकानि त्रीणि योजनशतानि सूत्रेऽल्पत्वाद
॥४३४॥ III विवक्षितानप्यष्टचत्वारिंशदेकषष्टिभागान अवगाह्यात्रान्तरे एकोनविंशत्यधिकं सूर्यमण्डल शतं प्रज्ञप्तं, अब पञ्चपष्ट्या |
मण्डलैरेकोनाशीत्यधिकं योजनशतं नव चैकषष्टिभागा योजनस्य पूर्यन्ते, जम्बूद्वीपेऽवगाहक्षेत्रं चाशीत्यधिक योजनशतं ।
दीप अनुक्रम [२५२-२५५]]
~114~