________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [७], ----------------------
-------------------- मुलं [१२६] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
अथ सप्तमवक्षस्कारः॥७॥
प्रत सूत्रांक [१२६]
westaeesece
गाथा
दीप अनुक्रम [२५०-२५१]
जम्बूद्वीपे च ज्योतिष्काश्चरन्तीति तदधिकारः सम्प्रतिपाद्यते, तत्र प्रस्तावनार्थमिदं चन्द्रादिसङ्ख्याप्रश्नसूत्रम्जंबुद्दी भते ! दीये कइ चंदा पभासिसु पभासंति पभासिस्संति कइ सूरिआ तवइंसु तति तविस्संति फेवइया णक्यता जोगं जोइंसु जोति जोइस्संति केवइआ महग्गहा चार चरिमु चरति चरिस्संति केवइआओ तारागणकोडाफोडीओ सोभिंसु सोभंति सोभिस्संति ?, गोभमा! दो चंदा पभासिसु ३ दो सूरिआ तवईसु ३ छप्पणं णक्वत्ता जोगं जोईसु ३ छावत्तर महमगहसयं चार परिसु ३ एगं च सयसहस्सं तेत्तीसं खलु भवेसहस्साई । णव य सया पण्णासा तारागणकोडिकोडीण ।।१।। ति (सूत्र१२६)
'जंबुद्दीवेण'मित्यादि, जम्बूद्वीपे भगवन! द्वीपे कति चन्द्राःप्रभासितवन्त:-प्रकाशनीयं वस्तु उयोतितवन्तःप्रभास-8 यन्ति-उद्योतयन्ति प्रभासयिष्यन्ति-उद्योतयिष्यन्ति, उद्योतनामकर्मोदयाचन्द्रमण्डलाना, अनुष्णप्रकाशो हि जने उन्योत इति व्यवयिते तेन तथा प्रश्नः, अनादिनिधनेयं जगत्स्थितिरिति जानतः शिष्यस्य कालत्रयनिर्देशेन प्रश्नः प्रष्ट व्यं तु चन्द्रादिसङ्ख्या, तथा कति सूर्यास्तापितवन्तः-आत्मव्यतिरिक्तवस्तुनि तापं जनितवन्तः, एवं तापयन्ति तापयिष्यन्ति, आतपनामकर्मोदयाद्रविमण्डलानामुष्णः प्रकाशस्ताप इति लोके व्यवहियते तेन तथा प्रश्नोक्तिः, तथा कियन्ति
अथ सप्तम-वक्षस्कारः आरभ्यते
...अथ चन्द्रादि संख्या-विषयक प्रश्नं आरभ्यते
~111