________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [६], ------------------- -------------------------- मूलं [१२५] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
[१२५]
गाथा:
श्रीजम्बू-8 मिति, श्रीरत्नशैखरसूरयस्तु स्वक्षेत्रसमासे "अडसयरि महणईभो बारस अंतरणईज सेसाओ । परिअरणईओं चउदसव को द्वीपशा- लक्खा छप्पण्णसहसा य ॥१॥"त्ति महानदीनां पृथग्गणनं चक्रुरिति तत्त्वं तु बहुश्रुतगम्यं, नन्वत्र प्रत्येकमष्टाविं- खण्डयोज
शतिसहस्रनदीपरिवारा द्वादशान्तरनद्यः सर्वनदीसङ्कलनायां कथं न गणिताः', उच्यते, इयं सर्वसरित्सङ्ख्या चतुर्दश- नादिपिण्डः या वृचिः
लक्षादिलक्षणा श्रीरलशेखरसूरिभिः स्वोपज्ञक्षेत्रसमासवृत्ती तथा प्रतिमहानदिपरिवारमीलने स्वस्वक्षेत्रविचारसूत्रे श्रीजि-1 सू. १२५ ॥४३॥ नभद्रगणिक्षमाश्रमणादिसूत्रकारैः श्रीमलयगिर्यादिभिर्वृत्तिकारश्चान्तरनदीपरिवारासङ्ग्रहेणैवोक्ता, श्रीहरिभद्रसूरि-ग
| भिस्तु 'खण्डा जोअणे'त्यादिगाथायाः सङ्घहण्यां चतुरशीतिप्रमाणा कुरुनदीरनन्तर्भाव्य तत्स्थाने इमा एव द्वादश न-81 दीः चतुर्दशभिः२ नदीसहस्रः सह निक्षिष्य यथोक्तसङ्ख्या पृरिता, तद्यथा-"चउदससहस्सगुणिआ अडतीस णईउ विजयममिल्ला । सीआणईइ णिवटंति सीओआएवि एमेव ॥१॥" कैश्चित्तु य एव विजयगतयोगङ्गासिन्थ्योः रक्तारक्तवत्योर्वा अष्टाविंशतिसहस्रनदीलक्षणः परिवारः स एवासन्नतयोपचारेणान्तरनदीनां परिवारतयोक्त इत्यतोऽवसीयते | | यदन्तरनदीपरिवारमाश्रित्य मतवैचित्र्यदर्शनादिना केनापि हेतुना प्रस्तुतसूत्रकारेणापि सर्वनदीसङ्कलनायां ता न | गणिता इति, अत्रापि तत्वं बहुश्रुतगम्यमेव, यदि चान्तरनदीपरिवारनदीसङ्कलनापि क्रियते तदा जम्बूद्वीपे द्विनवति
॥४३॥ सहस्राधिकाः सप्तदश लक्षा नदीनां भवन्ति, यदुक्तम्-"सुत्ते चउदसलक्खा छप्पण्णसहस्स जंबुदीवम्मि । हुंति उ | सत्तर लक्खा बाणवाइसहस्स सलिलाओ॥१॥" इति, एतेषां जम्बद्धीपप्रज्ञप्त्युक्तार्थानां पिण्डके-मीलके विषयभूते।
दीप अनुक्रम [२४६-२४९]
~108~