________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [६], ------------------- -------------------------- मूलं [१२५] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१२५]
गाथा:
की नाह-गौतम ! नवत्यधिक खण्डशतं खण्डगणितेन प्रज्ञप्तः, कोऽर्थः?-भरतप्रमाणैः खण्डैर्नवत्यधिकशतसङ्ख्यामिलितैर्ज-1 वक्षस्कारे
द्वीपशा-18|म्बूद्वीपः सम्पूर्णलक्षप्रमाणो भवति, तत्र दक्षिणोत्तरतः खण्डमीलना प्राक् भरताधिकारवृत्ती चिन्तितेति न पुनरुच्यते, खण्डयोजस्तिचन्दी- पशिमतस्त यद्यपि खण्डगणितविचारणासूत्रे न कृता वनमुखादिभिरेव लक्षपूर्तेरभिधानात तथापि खण्डगणितवि- ..' या वृत्तिःचारे क्रियमाणे भरतप्रमाणानि तावन्त्येव खण्डानि भवन्ति, अथ 'योजने'तिद्वारसूत्रम्-'जंबुद्दीवे ण' मित्यादि, जम्बू
प.१२५ द्वीपो भदन्त ! द्वीपः कियान् योजनगणितेन-समचतुरस्रयोजनप्रमाणखण्डसर्वसाया प्रज्ञप्तः१, भगवानाह-गौतम सप्त कोटिशतानि एवोऽवधारणे च उत्तरत्र सङ्ख्यासमुच्चयार्थः नवतानि-नवतिकोव्यधिकानीति व्याख्येयं प्रस्तावात्, | अन्यथा कोटिशततो द्वितीयस्थाने सत्सु लक्षादिस्थानेषु नवदशकरूपा नवतिर्ने युज्यते गणितशास्त्रविरोधात्, तथा षट्पञ्चाशच्छतसहस्राणि लक्षाणीत्यर्थः चतुर्नवतिश्च सहस्राणि शतं च यई-साई पञ्चाशदधिक योजनानामित्येताथप्रमाणं जम्बूद्वीपस्थ गणितपदं क्षेत्रमित्यर्थः, सूत्रे च योजनसङ्ख्यायाः प्रकान्तत्वात् योजनावधिरेव सह्या | निर्दिष्टा अन्यत्र तु भगवतीवृत्त्यादौ साधिकत्वं विवक्षितं, तच्चेदम्-'गाउअमेगं पण्णरस घणुस्सया तह य धणूणि || ॥ पण्णरस । सदिच अंगुलाई जंबुद्दीवस्स गणिअपयं ॥१॥" इति, इयं च व्यक्तैव १ गा० १५१५ प. ६००,
॥४२७॥ 18|| करणं चात्र-'विक्खंभपायगुणिओ अ परिरओ तस्स गणिअपर्य' इति वचनात् जम्दीपपरिधिखिलक्षषोडश। सहन द्विशतसप्तविंशतियोजनादिको जम्बूद्वीपविष्कम्भस्य लक्षरूपस्य पादेन-चतुर्थाशेन पञ्चविंशतिसहस्ररूपेण ॥
Da
दीप अनुक्रम [२४६-२४९]
eccha
JaEcrimil
~100