________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], -----------------------
------ मूलं [१२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[२]
विशतिरप्युक्तानि, लोके च क्षुद्रधान्यानि बहून्यपि, पुनरस्वैव गुणान्तरमाह-वर्ष-जलदवृष्टिं ज्ञात्वा चक्रवर्तिना परा-11 भृष्टं दिव्यं चर्मरलं द्वादशयोजनानि तिर्यक् प्रविस्तृणाति-वर्द्धते, तत्रोत्तरभरतमध्यखण्डवर्तिकिरातकृतमेघोपद्वनिवारणादिकार्य साधिकानि-फिनिवधिकानि, ननु द्वादशयोजनावधि तस्थुषश्चकिस्कन्धावारस्थावकाशाय द्वादशयोजन-18 प्रमाणमेवेदं विस्तृत युज्यते किमधिकविस्तारेण !, उच्यते, चर्मच्छत्रयोरन्तरालपूरणायोपयुज्यते साधिकविस्तार इति, पश्चात्र प्रकरणाद् बच्छन्देनैव विशेष्यप्राप्ती सूत्रे पुनरपि दिब्वे चम्मरयणे इति महणं तदालापकान्तरव्यवधानेन विस्मरणशीलस्य विनेयस्य स्मारणार्थ, अथ प्रकृतं प्रस्तूयते-'तए णमित्यादि, ततस्तदिव्यं चर्मरलं सुषेणसेनापतिना
परामृष्ट-स्पृष्टं सत् क्षिप्रमेव-निर्विलम्वमेव नौभूत-महानद्युत्ताराय नौतुल्यं जातं चाप्यभवत् , नावाकारेण जातमि18|मित्यर्थः, 'तप गौमित्यादि, ततः-धर्मरखनीभवनानन्तरं सुषेणः सेनापति:-सेनानीः स्कन्धावारत्य-सैन्यस्य ये
बलवाहने-हस्त्यादिचतुरङ्गशिक्षिकादिरूपे ताभ्यां सह वर्त्तते यः सः स्कन्धावारबलवाहनः नीभूतं चर्मरक्षमारोहति, 8 सिम्धुमहानदी विमलजलस्य तुङ्गा-अत्युचा वीचयः कल्लोला यस्यां सा तथा तां नौभूतेन चर्मरोन बलवाहनाभ्यां | सह वर्तते यः स सबलवाहनः, एवं सशासनो-भरताज्ञासहितः समुत्तीर्ण इति । 'तो महाणईन्ति तत इति कथा-18 तरप्रस्तावनायां महानदी सिन्धमुत्तीर्याप्रतिहतशासनः-अखण्डिताज्ञः सेनापतिः-सेनानी कचिद् ग्रामाकरनगरपर्वतान् !! सूत्रे क्लीवत्वं प्राकृतत्वात् , खेडेत्यादि, सिंहावलोकनन्यायेन क्वचिच्छन्दोऽत्रापि ग्राह्यस्तेन कचित् खेटमडम्बानि क्वधि
टीप
29000000000000000
अनुक्रम
[७६]
En 181
jimmitrarelu
~94