________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार -,------------------------
----------- मूलं [-1 पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
श्रेष्ठि देवचन्द्र लालभाई-जैनपुस्तकोद्धारे-पन्थाङ्कः ५२. श्रीमद्धीरविजयसूरीश्वरशिष्योत्तमश्रीमच्छान्तिचन्द्रविहितवृत्तियुतं श्रीमज्जम्बूद्वीपप्रज्ञप्तिः।
(पूर्वभागः.) प्रसिद्धिकर्ता-श्रेष्ठि नगीनभाई घेलाभाई जढेरी, अस्यैकः कार्यवाहकः । इदं पुस्तकं.मोहमयां शाह नगीनभाई घेलाभाई जव्हेरी बाजार इत्यनेन निर्णयसागरमुद्रणागारे कोलभाटवीध्या २३ तमे निलये रामचंद्र येसू शेडगेद्वारा मुद्रयित्वा प्रकाशितम् ।
श्रीवीरसंवत् २४४६. विक्रमसंवत् १९७६. काइष्टसन् १९२०. प्रथमसंस्कारे प्रतयः १०.०] वेतनम् १०४-०-० [Ra4-0-0]
जम्बूदवीप-प्रज्ञप्ति (उपांग)सूत्रस्य मूल “टाइटल पेज"
~9~