________________
आगम
(१८)
प्रत
सूत्रांक
[५२]
दीप
अनुक्रम
[६]
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र - ७ (मूलं + वृत्तिः)
वक्षस्कार [३],
मूलं [१२]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८] उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृतिः
॥२१॥
तुट्ठचित्तमाणंदिप जाव करयलपरिम्गहि दुसणई सिरसावतं मत्थे अंजलि कटु एवं साभी ! तहन्ति आणाप विणणं पडणे २ ता भरस्स रष्णो अंतिआओ पडिणिक्सम २ सा जेणेव सए आवासे तेणेव उवागच्छद्द २ सा कोईबिअपुरिसे सदावेइ २ सा एवं क्यासी - खिप्पामेव भो देवाणुप्पि ! आमिसेकं इत्विरयणं परिकप्पेह इयमयरहपवर जाये चाउरंगिन सेष्णं सष्णाद्देहत्तिकट्टु जेणेव मज्जणघरे तेणेव उवागच्छइ २ त्ता मखणघरं अणुपविसइ २ ता हाए कयबलिकम्मे कयको अमंगलपा
सन्नद्धमिवर उत्पीलिअसरासणपट्टिए पिणद्वगेविजबद्ध आविद्धविमलवरचिंघपट्टे गहि आउहपहरण अगगणनायगदंडनायगजावसद्धिं संपरिवुडे सकोरंटमलदामेणं छत्तेणं धरिज्जमाणेणं मंगलजयसद्दकयालोए मनणघराओ पडिणिक्खमइ २ ता जेणेव बाहिरिआ उवद्वाणसाला जेणेव आभिसेके दत्थिरयणे तेणेव उवागच्छ २ ता आभिसेकं हत्थिरयणं दुरूढे । तण से सुसेणे सेणावई हत्थिसंघवरगए सकोरंटमदामेणं छत्तेणं धरिजमाणेणं हयगवरहपवर जोहकलिआए चाउरंगिणीए सेणाए सद्धिं संपरिबुद्धे महयाभङवङगरपगरवंदपरिक्खित्ते महयाउकि डिसीहणायबोलकलकलसणं समुद्दरवभूयंपिव करेमाणे २ सद्धिए सबजुई सयलेणं जाव निग्पोसनाइएणं जेणेव सिंधू महाणई तेणेव उवागच्छद्द २ ता पम्मरयणं परामुसइ, तपूर्ण तं सिरिवच्छसरिसरूवं मुत्ततारद्धचंदचित्तं अयलमकं अभेज्जकवयं जंतं सलिला सागरेसु अ उत्तरणं दिव्यं चम्मरवणं सणसत्तरसाई सबघण्याई जत्थ रोहंति एगदिवसेण वाविआई, वासं णाऊण चकवट्टिणा परामुडे दिव्वे चम्मरवणे दुवालस जोभणाई तिरिअं पवित्थर तत्व साहिआई, तर णं से दिवे चम्मरवणे सुसेणसेणावद्दणा परामुळे समाणे खिप्पामेच जावाभूए जाए आवि होत्या, तए णं से सुसेणे सेणावई सखंधावारवलवाहणे णावाभूयं चम्मरयणं दुरूहइ २ ता सिंधु महाणई विमल
F Ervale & Puna e Oly
~89~
वारे
सुषेणेन सिन्धुपक्षिमनिष्कुट
साधनं
सू. ५२
॥११७॥
metraya