________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], -----------------------
------ मूलं [११] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक [५१]
श्रीजम्बू
पारे पीक्षा इत्थीरयणस्स तिलंगचोरस भंडालंकार कम्गाणि म आन आमरणाणि अ गेम्ह २ साताए सकिटाए जाव ३ वक्षस्कारे द्वीपशा- सकारे सम्माणेइ २'चा पहिविसजेह जाब भोभणमंटने, सहेच महामहिमा कयमालस्स पचप्पिणति (सूर्व ५१) .
वतापकन्तिचन्द्री
मारकृत'तए णमित्यादि, प्राग्व्याख्यातार्थ, नवरं उत्तरपूर्वा दिशमिति-ईशानकोणं चक्ररत्नं वैतान्यपर्वताभिमुखं प्रयातं चाया वृत्तिः
प्यभवत् , अयमर्थ:-सिन्धुदेवीभवनतो वैतान्यसुरसाधनार्थं वैताब्यसुरावासभूतं वैतादय कूटं गच्छतः ईशानदिश्येव ऋजुः || साधन ॥२१॥ पन्थाः, 'तए ण'मित्यादि, उक्तप्राय सर्व नवरं वैतान्यपर्वतस्य दाक्षिणात्ये-दक्षिणार्द्धभरतपार्श्ववर्तिनि नितम्बे इति,
ततस्तस्य भरतस्य राज्ञोऽष्टमभक्ते परिणमति वैताब्यगिरौ कुमार इव क्रीडाकारित्वात् वैताब्यगिरिकुमारस्तस्य देवस्थासनं चलति, एवं सिन्धुदेव्याः गमः-सदृशपाठो नेतव्यः-स्मृतिपथं प्रापणीयः, परं सिन्धुदेवीस्थाने वैताब्यगिरिकु-18 |मारस्तस्य देवस्यासन चलति, एवं सिन्धुदेव्याः गमः-सदृशपाठो नेतव्यः-स्मृतिपथं प्रापणीयः, परं सिन्धुदेवीस्थाने
वैताम्यगिरिकुमारदेव इति वाच्यं, यच्च सिन्धुदेव्या अतिदेशकथनं तद्वाणब्यापारणमन्तरेणवायमपि साध्य इति साह-| | श्यख्यापनार्थमिति, प्रीतिदानं आभिषेक्य-अभिषेकयोग्यं राजपरिधेयमित्यर्थः, रलालङ्कार-मुकुटमिति आवश्यक-1 चूणों तथैव दर्शनात् , शेषं तथैव यावच्छब्दाभ्यां ग्राह्य, तत्र प्रथमो यावच्छब्दः उक्तातिरिक्तविशेषणसहितां गति |
| ॥२१६॥ 19प्रीतिवाक्यं प्राभूतोपनयनग्रहणे सुरसन्माननविसर्जने स्नानभोजने श्रेणियश्रेण्यामन्त्रणं सूचयति, द्वितीयस्तु अष्टा
हिकादेशदानकरणे इति । अथ तमिस्रागुहाधिपकृतमालसुरसाधनार्थमुपक्रमते-'तए ण'मित्यादि, ततस्तद्दिव्यं चक्ररलं
seeeeeeeeeeee
अनुक्रम
[७५]]
~87