________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], -----------------------
------ मूलं [४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
Eeee
COCC
प्रत
सूत्रांक
[४४]
eeseceserveaeseseseserveeeees
लिमं चाउरंगिणिं सेणं सण्णाहेह, एतमाणत्ति पचप्पिणह, तए णं से कोईंविअ जाव पञ्चपिणति, तए णं से भरहे राया जेणेव मजणधरे तेणेव उवागच्छइ २ ता मजणघरं अणुपविसइ २ ता समुत्तजालाभिरामे तहेव जाच धक्लमहामेहणिम्गए इव ससिन्य पियदसणे जरवई मजणघराओ पडिणिक्खमह २त्ता हयगयरहपवरवाहणभडचडगरपहकरसंकुलाए सेणाए पहिअकित्ती जेणेव बाहिरिआ उबढाणसाला जेणेब आमिसेके हत्थिरयणे तेणेव उवागच्छद २ ता अंजणगिरिकहगसग्णिभं गयवई गरवई दुरुढे । तए णं से भरहादिवे णरिंदे हारोत्थए सुकयरइयवच्छे कुंडलउजोइआणणे मजडविचसिरए णरसीहे णरवई परिंदे णरवसहे मरुअरायवसभकप्पे अब्भहिअरायतेअलच्छीए विष्पमाणे पसत्यमंगळसएहिं संथुधमाणे जयसरकयालोए हत्यिखंधवरगए सफोरंटमलदामेणं छत्तेणं परिजमाणेणं सेअवरचामराहिं उद्धन्नमाणीहि २ जक्खसहस्ससंपरिखुदे वेसमणे व धणबई भमरवइसपिणभाइ इट्टीए पहिअकित्ती गंगाए महाणईए दाहिणिले णं कूले णं गामागरणगरखेडकब्बडमचदोणमुहपट्टणासमसंबादसहस्समंदिरं थिमिभमेदणीअं वसुई अभिजिणमाणे २ अम्गाई बराई रयणाई पहिच्छमाणे २ तं दिवं चकरवणं अणुगच्छमाणे २ जोभणंतरिआदि वसहीहि समाणे २ जेणेव मागइतित्थे तेणेव उवागच्छइ २ ता मागइतित्यस्स अदूरसामते दुवालसजोषणायाम णवजोन अणविच्छिण्णं वरणगरसरिच्छं विजयखंधावारनिवेसं करेइ २ चा वड्डइरवणं सदावेद सदावहत्ता एवं बयासी-खिप्पामेब भो देवाणुप्पिा ! ममं आवासं पोसहसालं च करेहि करेत्ता ममेअमाणत्ति पञ्चप्पिणाहि, तए णं से बहरयणे भरहेणं रण्णा एवं बुचे समाणे इतुट्टचित्तमाणदिए पीइमणे जाव अंजलि कट्ठ एवं सामी तहत्ति आणाए विणएणं वयणं पडिसुणेइ २ ता भरहस्स रण्यो भावसई पोसहसाकं च करे २ ता एमाणत्ति खियामेव पञ्चप्पिणति, तए णं से भरहे राया आभिसेकाओ हस्थिरय
अनुक्रम
[६१]
Jimilciumnitimes
~44