________________
आगम (१८)
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ---------------------
------------------- मूलं [९३] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[९३]
श्रीजम्बू
द्वीपशान्तिचन्द्रीया वृचिः ॥३४१॥
गाथा
जाव दोहिं वणसंडेहिं संपरिक्सित्ता । कहि णं भन्ते ! उत्तरद्धकच्छबिजए उसभकूडे णामं पब्बए पण्णते?, गोअमा! सिंधुकुं- श्ववस्कारे डस्स पुरथिमेणं गंगाकुण्डस्स पञ्चस्थिमेणं णीलवन्तस्स वासहरपव्वयस्स दाहिणिले णितंबे एत्थ णं उत्तरद्धककछविजए उसहकूडे कच्छविजणाम पव्वए पण्णत्ते, अट्ठ जोअणाई उद्धं उच्चत्तेणं तं चेव पमाणं जाव रायहाणी से णवरं उत्तरेणं भाणिअव्वा । कहि णं भन्ते ! या सू.९३ उत्तरकन्छे विजए गंगाकुण्डे णामं कुण्डे पण्णसे!, गोअमा! चित्तकूडस्स वक्यारपब्वयस्स पञ्चस्थिमेणं उसहकूटस्स पव्वयस्स पुरस्थिमेणं णीलवन्तस्स वासहरपन्वयस्स दाहिणिल्ले णितंबे एत्ध णं उत्तरकच्छे गंगाकुण्डे णामं कुण्डे पण्णत्ते सहि जोषणाई आयामविक्खम्भेणं तहेव जहा सिंधू जाब वणसंडेण य संपरिक्खिता । से केणद्वेणं भन्ते! एवं बुधइ कच्छे विजए कच्छे विजए!, गोअमा! कच्छे विजए वेअद्धस्स पन्वयस्स दाहिणेणं सीआए महाणईए उत्तरेणं गंगाए महाणईए पचत्यिमेणं सिंधूए महाणईए पुरथिमेणं दाहिणद्धकच्छविजयस्स बहुमज्झदेसभाए, एत्थ णं खेमाणामं रायहाणी पं० विणीआरायहाणीसरिसा भाणिअव्वा, तत्व खेमाए रायहाणीए कच्छे णामं राया समुप्पज्जइ, महया हिमवन्त जाव सर्व भरहोअवणं भाणिअव्वं निक्षमणवर्ज सेसं सतवं भाणिअव्वं जाव भुंजए माणुस्सए सुहे, कच्छणामधेने अ कच्छे इत्थ देवे महबीए जाब पलिभोवमहिईए परिवसह, से एएणद्वेणं गोअमा! एवं बुचा कच्छे विजए कच्छे विजए जाव णिचे ( सूत्रं ९३) 'कहि णं भन्ते'त्तिक भदन्त ! जम्बूद्वीपे द्वीपे महाविदेहे वर्षे कच्छो नाम विजयः प्रज्ञप्तः, गौतम! शीताया ||३||
सीताया ॥३४१॥ महानद्या उत्तरस्यां नीलवतो वर्षधरपर्वतस्य दक्षिणस्यां चित्रकूटसरलवक्षस्कारपर्वतस्य पश्चिमायां माल्यवतो गजद-15॥ न्ताकारवक्षस्कारपर्वतस्य पूर्वस्या अत्रान्तरे महाविदेहे वर्षे कच्छो नाम चक्रवर्तिविजेतव्यभूविभागरूपो विजयः॥
दीप अनुक्रम
[१६७
-१६९]
~337