________________
आगम (१८)
"जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [४], ---------------------
------------------- मूलं [९३] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
श्रीजम्बू
द्वीपशा-18
ध्वक्षस्कारे कच्छविजयाम.९३
[९३]
न्तिचन्द्रीया वृतिः ॥३४०॥
Sceaerrectव्य
गाथा
कहि णं भन्ते! जम्बुद्दीवे दीवे महाविदेहे वासे कच्छेणामं विजए पण्णत्ते !, गोत्रमा! सीए महाणईए उत्तरेणं णीलवंतस्स वासहरपवयस्स दक्सिणेणं चित्तकूडस्स वक्खारपवयस्स पचस्थिमेण मालवंतस्स वक्खारपव्वयस्स पुरस्थिमेणं एत्य पं जम्बुद्दीवे २ महाविदेहे वासे कच्छे णामं विजए पण्णत्ते उत्तरदाहिणायए पाईणपडीणविच्छिण्णे पलिअंकसंठाणसंठिए गंगासिंधूहि महाणईहिं वेयद्धेण य पब्बएणं छन्भागपविभत्ते सोलस जोअणसहस्साई पंच य बाणउए जोअणसए दोणि अ एगूणवीसइभाए जोअणस्स आयामेणं दो जोअणसहस्साई दोणि अ तेरसुत्तरे जोअणसए किंचिबिसेसूणे विक्सम्मेणंति । कच्छस्स णं विजयस्स बहुमझदेसभाए एत्थ गं वेअद्धे णाम पव्वए पण्णत्ते, जेणं कच्छं विजयं दुहा विभयमाणे २ चिट्ठर, संजहा-दाहिणद्धकच्छं च उत्तरद्धकच्छ चेति, कहि णं भन्ते! जम्युद्दीवे दीवे महाविदेहे वासे दाहिणद्धकच्छे णामं विजए पं०१, गोअमा! वेअद्धस्स पञ्चयस्स दाहिणेणं सीआए महाणईए उत्तरेणं चित्तकूडस्स बक्खारपव्ययस्स पञ्चत्थिमेणं मालवंतस्स वक्खारपब्वयस्स पुरथिमेणं एस्थ णं जम्बुद्दीवे दीवे महाविदेहे वासे दाहिणद्धकच्छे णामं विजए प० उत्तरदाहिणायए पाईणपडीणविच्छिण्णे अट्ठ जोअणसहस्साई दोणि अ एगसत्तरे जोअणसप एकं च एगूणवीसहभागं जोअणस्स आयामेणं दो जोअणसहस्साई दोण्णि अ तेरसुत्तरे जोअणस्सए किंचिविसेसूणे विषसम्मेणं पलिअंकसंठाणसंठिए, दाहिणद्धकच्छस्स णं भन्ते! विजयस फेरिसए आयारभावपडोआरे पण्णत्ते!, गोअमा! बहुसमरमणिजे भूमिभागे पण्णते, जहा-जाव कत्तिमेहिं चेव अकत्तिमेहिं चैव, दाहिणद्धकल्छे णं भन्ते ! विजए मणुआणं के रिसए आवारभावपडोभारे पण्णते, गोभमा ! तेसि ण मणुआण छविहे संघयणे जाव सम्वदुक्खाणमंतं करेंति । कहिण भन्ते! जम्बुद्दीचे दीवे महाविदेहे वासे कच्छे विजए वेअद्धे णामं पव्वए!, गोममा! दाहिण
दीप अनुक्रम
[१६७
॥३४॥
-१६९]
R
~335.