________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [४], --------------------------------------------------------- मूलं [८९] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक [८९]
द्वीपशान्तिचन्द्री
गाथा:
श्रीजम्ब-18मान्तादष्ट शतानि चतुर्विंशदधिकानि चत्वारि च सप्तभागान् योजनस्य अबाधया कृत्वा इति गम्यं, अपाम्तराले वक्षस्कारे
मुक्त्वेति भावः, शीताया महानद्या बहुमध्यदेशभागेऽत्रान्तरे नीलवद्व्हो नाम द्रहः प्रज्ञप्तः, दक्षिणोत्तरायतःप्राचीनप्रती- नीलबदाचीनविस्तीर्णः,पद्मद्रहश्च प्रागपरायतः उदग्दक्षिणपृथुरिति पृथग्विशेषणं, यथैव पद्महे वर्णकस्तथैव नेतव्यः, नानात्वमिति
दिब्रहकाया वृत्तिः
अनपर्वताः विशेषोऽयं, द्वाभ्यां पद्मवरवेदिकाभ्यां द्वाभ्यां च वनखण्डाभ्यां सम्परिक्षिप्तः, अर्य भावः-पद्मद्रह एकया पद्मवरवेदिकया । ॥३२९॥
एकेन च वनखण्डेन परिक्षिप्तः, अयं तु प्रविशन्त्या निर्यान्त्या च शीतया महानद्या द्विभागीकृतत्वेनोभयोः पार्श्वयोवर्ति-1|| नीभ्यां वेदिकाभ्यां युक्त इति सम्यक, अर्थश्च नीलवर्षधरनिभानि तत्र तत्र प्रदेशेषु शतपत्रादीनि सन्ति अथवा नीलवभामा नागकुमारो देवोऽत्राधिपतिरिति नीलवान इद इति, शेषं पद्मादिकं तदेव नेतव्यं, पमद्रह इव पद्ममानसङ्ख्या -18 परिक्षेपादिकं ज्ञातव्यमित्यर्थः ॥ अथ काश्चनगिरिव्यवस्थामाह--णीलवन्त' इत्यादि, नीलबद्रहख पूर्वापरपाईयोः | प्रत्येक दशदशयोजनान्यबाधया कृत्वेति गम्यं, अपान्तराले मुक्त्वेति भावः, अत्रान्तरे दक्षिणोत्तरश्रेण्या परस्परं मूले | ३ सम्बद्धाः अन्यथा शतयोजनविस्ताराणामेषां सहस्रयोजनमाने द्रहायामेऽवकाशासम्भव इति, विंशतिः कापानकपर्वताः ॥ प्रज्ञताः, एक योजनशतमूर्वोच्चत्वेन, गाथाद्वयेनैतेषां विष्कम्भपरिक्षेपावाह-मूले योजनशतं मध्ये-मूलतः पञ्चाश-||
8 ॥३२९॥ योजनोवंगमने पश्चसप्ततिर्योजनानि उपरितने-शिखरतले पञ्चाशयोजनानि विस्तारेण भवंति काश्चनकाभिधाः पर्वताः || १॥ मूले त्रीणि योजनशतानि षोडशाधिकानि मध्ये द्वे योजनशते सप्तत्रिंशदधिके अष्टपश्चाशदधिकयोजनशत।
दीप अनुक्रम [१४६-१५०]
~313