________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [४], --------------------------------------------------------- मूलं [८८] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
[८८]
गाथा:
श्रीजम्यू
अर्थनिकोत्तरकालं नवोत्पन्नसुरयोलिविसर्जनपीठे वे योजने आयामविष्कम्भाभ्यां योजनं बाहल्येन यावत्पदात् 'सब- वधस्कारे द्वीपशा
रयणामया अच्छा पासाईआ ४' ततो नन्दाभिधाने पुष्करिण्यो बलिक्षेपोत्तरकालं सुधर्मासां जिगमिषतोरभिनवो-18 न्तिचन्द्री-18 पारयोर्हस्तपादप्रक्षालनहेतुभूते, अत एव सूत्रे प्रथमोक्ते अपि नन्दापुष्करिण्यौ प्रयोजनक्रमशात् पश्चाद् व्याख्याते | या वृचिः
क्रमप्राधान्या व्याख्यानस्य, अथ यथा सुधर्मासभातः उत्तरपूर्वस्यां दिशि सिद्धायतनं तथा तस्योत्तरपूर्वस्यां दिशि 8.८० ||३२८॥
उपपातसभा, एवं पूर्वस्मात् पूर्वस्मात् परं परमुत्तरपूर्वस्यां वाच्यं यावदलिपीठादुत्तरपूर्वस्यां नन्दा पुष्करिणीति, अत्र च 'जमिगाओ रायहाणीओ' इत्यादिसूत्रेषु द्विवचनेन, 'तासिं जाव उप्पिं माणवए चेइअखम्भे' इत्यादिसूत्रेष्वेक-181 वचनेन निर्देशः सूत्रकाराणां प्रवृत्तिवैचित्र्यादिति ॥ वर्णिते यमिकाभिधे राजधान्यौ, अथानयोरपिपयोर्यमकदेवयो-181 | रुत्पत्त्यादिस्वरूपाख्यानाय विस्तरारुचिः सूत्रकृत् संग्रहगाधामाह-'उपवाओ संकप्पो'इत्यादि, उपपातो-यमकयो|| देवयोरुत्पत्तिर्वाच्या, ततः उत्पन्नयोः सुरयोः शुभव्यवसायचिन्तनरूपः सङ्कल्पः, ततोऽभिषेक:-इन्द्राभिषेकः, ततः
|| विभूषणा-अलङ्कारसभायामलङ्कारपरिधान, ततो व्यवसायः-पुस्तकरलोद्घाटनरूपः, ततः अर्चनिका-सिद्धायतनाद्यर्चा, || ततः सुधर्मायां गमनं, यथा च परिवारणा-परिवारकरणं स्वस्वोक्तदिशि परिवारस्थापनं यथा यमकयोर्देवयोःसिंहासनयो।
R ॥३२८॥ परितो वामभागे चतुःसहस्रसामानिकभद्रासनस्थापन सैव ऋद्धिः-सम्पत् रूपनिष्पत्तिस्तु "णिज बहलं नानः कृगादिषु' (श्रीसिद्ध० अ०३ पा०४ सू०४२) इत्यनेन करणार्थे 'णिवेत्त्यासनथघट्टवन्देरनः' (श्रीसिद्ध अ०५पा०३सू०१११)
दीप अनुक्रम [१४३-१४५]
~311