________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [४], --------------------------------------------------------- मूलं [८८] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
[८८]
गाथा:
श्रीजम्य- समये हि गीः॥१०॥ सा चैवम्--दक्षिणस्यां विमाना ये, सौधर्मेशस्य तेऽखिलाः । उत्तरस्यां तु ते सर्वेऽपीशा-18| वक्षस्कारे
द्वीपशा- नेन्द्रस्य सत्तया ॥११॥ पूर्वस्यामपरस्यां च, वृत्ताः सर्वे विमानकाः । त्रयोदशापीन्द्रकाश्च, स्युः सौधर्मसुरेशितुः यमकृपर्वत त्रिचन्द्री- १२॥ पूर्वापरदिशोत्यस्राश्चतुरस्राश्च ते पुनः । सौधर्माधिपतेर , अर्द्धा ईशानचक्रिणः ॥ १३ ॥ सनत्कुमारमा- बणेनं या वृत्तिः
| हेन्द्रेऽप्येष एव भवेत् क्रमः । वृत्ता एव हि सर्वत्र, स्युर्विमानेन्द्रकाः पुनः ॥ १४ ॥ इत्थं व्यवस्थया चेतःस्वास्थ्य- ८. ॥३२॥ मास्थाय सुस्थिरौ । विमत्सरौ प्रीतिपरी, जज्ञाते तो सुरेश्वरौ ॥१५॥” इति अथ प्रकृतं प्रस्तूयते-'माणक्गस्स'इत्यादि,
माणवकस्य चैत्यस्तम्भस्य पूर्वेण-पूर्वस्यां दिशि सुधर्मायामेव सभायां सिंहासने सपरिवारे सः, यमकदेवयोः
प्रत्येकमेकैकसद्भावात् , तस्मादेव पश्चिमायां दिशि शयनीये वर्णकश्च तदीयः श्रीदेवीवर्णनाधिकारे उक्तः, शयनी18ययोरुत्तरपूर्वस्यां दिशि क्षुल्लकमहेन्द्रध्वजौ स्तः, तौ च मानतो महेन्द्रध्वजप्रमाणी, सार्द्धसप्तयोजनप्रमाणावु-18 18वेनार्द्धक्रोशमुद्वेधेन-बाहल्याभ्यामित्यर्थः, ननु यदीमौ प्रागुक्तमहेन्द्रध्वजतुल्यौ तवा किमिमी क्षुल्लकेन विशे-18|| 18 पिती ?, उच्यते, मणिपीठिकाविहीनी, अत एव क्षुल्लौ, कोऽर्थः ?-द्वियोजनप्रमाणमणिपीठिकोपरिस्थितस्वेन पूर्वे || 18|| महान्तो महेन्द्रध्वजास्तदपेक्षया इमौ च क्षुलावित्यर्थादागतमिति, तयोः क्षुल्लमहेन्द्रध्वजयोरेकैकराजधानी-18
8 ॥३२७॥ 18 सम्बन्धिनोरपरेण पश्चिमायां घोपालो नाम प्रहरणक्रोशः-प्रहरणभाण्डागारं, तत्र पनि परिषरक्षप्रमुखाणि 181 18| यावत्पदात् पहरणरत्नानि सन्निक्षिप्तानि तिष्ठन्ति, 'सुहम्माण'मित्यादि, सुधर्मयोरुपर्यधाष्टमङ्गलकानि इत्यादि |8||
दीप अनुक्रम [१४३-१४५]
A
jmmitraryou
~309~