________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [४], --------------------------------------------------------- मूलं [८८] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [८८]
गाथा:
यमकी नाम द्वौ पर्वती प्रज्ञप्तौ, एक योजनसहस्रमूर्वोच्चत्वेन अर्द्धतृतीयानि योजनशतान्युद्वेधेन उच्छ्यचतुर्थांशस्य भूम्य-18 बगाहात् मूले योजनसहस्रमायामविष्कम्भाभ्यां वृत्ताकारत्वात् मध्ये-भूतलतः पञ्चयोजनशतातिक्रमेऽोष्टमानि योज-18 |नशतानि आयामविष्कम्भाभ्यां उपरि-सहस्रयोजनातिक्रमे पञ्चयोजनशतान्यायामविष्कम्भाभ्यां भूले त्रीणि योजनस-11 हस्राणि एक च योजनशतं द्वाषष्टयधिक किंचिद्विशेषाधिकं कियत्कलमित्यर्थः, परिक्षेपेण, एवं मध्यपरिधिरुपरितन-10 परिधिश्च स्वयमभ्यूह्यौ, मूले विस्तीर्णी मध्ये संक्षिप्तावुपरि तनुको यमकौ-यमलजाती भ्रातरौ तयोर्यत्संस्थानं तेन सं| स्थिती, परस्परं सदृशसंस्थानावित्यर्थः, अथवा यमका नाम शकुनिविशेषास्तत्संस्थानसंस्थिती, संस्थानं चानयोर्मूलतः प्रारभ्य संक्षिप्तसंक्षिप्तप्रमाणत्वेन गोपुच्छस्येव बोध्यं, सर्वात्मना कनकमयौ शेष व्यक्तं, अष्टशतायटोत्पत्तिरेवं-नीलव-181 द्वर्षधरस्य यमकयोश्च प्रथमं यमकयोः प्रथमदस्य च द्वितीय प्रधमइदस्य द्वितीयाहदस्य च तृतीयं द्वितीयइदस्य तृतीयहूदस्य च चतुर्थ तृतीयहूदस्य चतुर्थदस्य च पंचमं चतुर्थदस्य पंचमहदस्य च षष्ठं पंचमझदस्य वक्षस्कारगिरिपर्यन्तस्य च सप्तमं एतानि च सप्ताप्यन्तराणि समप्रमाणानि, ततश्च कुरुविष्कम्भात् योजन ११८४२ कला २ इत्येवं-18 | रूपात् योजनसहनायामयोर्यमकयोः योजनसहनमेकं तावत्प्रमाणायामानां पंचानां दानां च योजनसहनमे() | उभयमीलने योजनसहस्रषटकं शोध्यते शोधिते च जातं योजन ५८४२ कला २ ततः सप्तभिर्भागे हते ८३४४, यद्यावशिष्टं कुरुसत्कं कलाद्वयं तदल्पत्यास विवक्षितमिति । अत्रैवानन्तरीकवेदिकावनखण्डप्रमाणाधाह--'ताओ
दीप अनुक्रम [१४३-१४५]
श्रीप्नायू. ५४
~292