________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [४], --------------------------------------------------------- मूलं [८८] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
Secedeoece4
[८८]
गाथा:
Recestedesestaemedecesesesesea
अद्धत्तेरसजोषणाई आयामेणं छस्सकोसाई जोषणाई विक्सम्मेणं साइरेगाई दो जोअणाई उद्धं उच्चत्तेणं जाव दारा भूमिभागा यत्ति, पेच्छापरमंडवाणं तं चेव पमाणं भूमिभागो मणिपेडिआओत्ति, ताओ णं मणिपेढिआओ जोअणं आयामविक्खम्भेणं अद्धजोभणं बाहलेणं सव्वमणिमईमा सीहासणा माणिअब्बा, तेसि णं पेच्छाघरमंडवाणं पुरओ मणिपेढिआओ पण्णताओ, ताओ णं मणिपेडिआभो दो जोषणाई मायामविक्खम्मेणं जोअणं बाहलेणं सव्वमणिमईओ, तासि णं उप्पि पत्ते २ तो थूभा, ते पंधूभा दो जोषणाई उद्धं उच्चत्तेणं दो जोभणाई आयामविक्खम्भेणं सेा संखतल जाव अहमंगलया, तेसि णं थूभाणं बरहिसि चत्तारि मणिपेढिाओ पण्णताओ, ताओ ण मणिपेदिआओ जोअणं आयामविक्खम्भेणं अद्धजोअणं वाहलेणं, जिणपडिमाओ वत्तव्याओ, बेइअरुक्खाणं मणिपेदिभाओ दो जोषणाई आयामविक्खम्भेणं जोअणं पाहलेणं चेअरुक्सवण्णोति, तेसिणं पेइअरुक्खाणं पुरो ताओ मणिपेढिआओ पण्णताओ, ताओ गं मणिपेढिआओ ओयणं आयामविक्सम्मेणं अद्धजोअणं पाहलेणं, तासि णं उम्पि पत्ते २ महिवनया पण्णत्ता, ते णं अट्ठमाई जोषणाई उद्धं उच्चत्तेणं भद्धकोस सब्वेहेणं अद्धकोसं बाहल्लेणं बइरामयवट्ट वष्णो वेइआवणसंडतिसोवाणतोरणा य भाणिअव्वा, तासि णं सभाणं सुहम्माणं छशमणोगुलिआसाहस्सीओ पण्णचाओ, तंजहा-पुरत्विमेणं दो साहस्सीओ पण्णत्ताओ पचत्थिमेणं दो साहस्सीओ दक्खिणेणं एगा साहस्सी उत्तरेणं एगा जाव बामा चिलुतित्ति, एवं गोमाणसिभामओ, णवर धूवघडिआओत्ति, तासि णं सुहम्माण सभाणं अंतो यासमरमणिजे भूमिभागे पण्णत्ते, मणिपेढिआ दो जोअणाई आयामविक्खम्भेणं जोअणं वाहलेणं, तासि गं मणिपेढिआणं उप्पि माणवए चेइनखम्मे महिदायप्पमाणे उवरि छकोसे ओगाहिचा हेवा छकोसे वज्जिता जिणसकहाओ पण्णचाओत्ति, माणवगस्स पुवेणं सीहासणा सप
दीप अनुक्रम [१४३-१४५]
~290