________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], -----------------------
------- मूलं [८६-८७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
मान
दीपशा
प्रत सूत्रांक [८६-८७]
दीप अनुक्रम [१४१-१४२]
श्रीजम्यू|| भाग्यमावेदयति-'गन्धमायण'इत्यादि, गन्धमादनस्य वक्षस्कारपर्वतस्योपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, अत्र ||
श्वक्षस्कारे - यावत्पदाद्वैताब्याद्रिशिखरतलवर्णकगतं सर्व बोध्यं । सम्प्रत्यत्र कूटवक्तव्यतामाह-'गन्धमायण'इत्यादि, व्यक्तं, नवरं |
गन्धमादन्तिचन्द्री- स्फटिककूट स्फटिकरलमयत्वात् लोहिताक्षकूट लोहितरत्नवर्णत्वात् , आनन्दनानो देवस्य कूटमानन्दकूटं । ननु यथा नः सू.८६ या वृचिः वैताब्यादिषु सिद्धायतनादिकूटव्यवस्था पूर्वापरायतत्वेन तद्वदत्रापि उत कश्चिद्विशेष इत्याह-'कहि णं भन्ते !'इत्यादि, IST
उत्तरकुरवः Pा व्यक्तं, नवरं यथा वैताब्यादिषु सिद्धायतनकूटं समुद्रासनं पूर्वेण ततः क्रमेण शेषाणि स्थितानि तथाऽत्र मन्दरासन्नं
सिद्धायतनकूट मन्दरादुत्तरपश्चिमायां वायव्यां दिशि गन्धमादनकूटस्य तु दक्षिणपूर्वस्यां-आग्नेय्यामस्ति, यदेव क्षुद्र-18 हिमवति सिद्धायतनकूटस्य प्रमाणं तदेवैतेषां सर्वेषां सिद्धायतनादिकटानां भणितव्यं, अर्थाद् वर्णनमपि तद्वदेवेति, व्यवस्था तु शेषकूटानामत्र भिन्नप्रकारेणेति मनसिकृत्याह-एवं चेव'इत्यादि, एवं चेवेत्येवं-सिद्धायतनानुसारेण विदि-18 धु-वायव्यकोणेषु त्रीणि कूटानि सिद्धायतनादीनि भणितव्यानि, उक्तवक्तव्यानां मिश्रितनिर्देशस्तु एवं चत्तारिवि .
दारा भाणिअथा' इति सूत्र विवरणोकयुक्त्या समाधेयः, अयमर्थः-मेरुत उत्तरपश्चिमायां सिद्धायतनकूट, तस्मादुत्तर-1 18 पश्चिमायां गन्धमादनकूटं तस्माच गन्धिलावतीकूटमुत्तरपश्चिमायामिति, अत्र तिस्रो वायव्यो दिशः समुदिता विष- ॥१४॥
|क्षिता इति बहुत्वेन निर्देशः, चतुर्थमुत्तरकुरुकूटं तृतीयस्थ गन्धिलावतीकूटस्योत्तरपश्चिमायां पश्चमस्य स्फटिककूटस्य।
ISHदक्षिणतः, ननु यथा तृतीचा गन्धिळावतीकूटाच्चतुर्व उत्तरकुरुकूटमुत्तरपश्चिमायां चतुर्थाच तृतीयं दक्षिणपूर्वस्वां anti
CRE
~283