________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ------------------------
------ मूलं [८५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
ececeae
सूत्रांक
दीप अनुक्रम [१४०]
श्रीजम्बू- जाताना च मनुष्याणा पञ्चमगतिगामित्वं न स्यात्, अथास्य नामार्थ प्रश्रयन्नाह-'से केणटेण मित्यादि, प्राग्वत्, वक्षस्कारे
द्वीपशा-1 प्रश्नसूत्रं सुगन, उत्तरसूत्रे-गौतम! महाविदेहो वर्ष भरतैरावतहमवतहरण्यहरिवर्षरम्यकवर्षेभ्यः आयामविष्कम्भसंस्थान-11 न्तिचन्द्री
| परिणाहेन, समाहारादेकवद्भावः, तत्रायामादित्रिकं प्रतीतं, परिणाहः-परिधिः, अत्र च व्यस्ततया विशेषणनिर्देशेऽपि या वृचिः
| योजना यथासम्भवं भवतीत्यायामेन महत्तरक एव लक्षप्रमाणजीवाकत्वात्, तथा विष्कम्भेन विस्तीर्णतरक एव ॥३१२॥ साधिकचतुरशीतिषट्शताधिकत्रयस्त्रिंशद्योजनसहरप्रमाणत्वात्, तथा संस्थानेन पल्यरूपेण विपुलतरक एव पार्श्वद्व
| येऽपीपयोस्तुल्यप्रमाणत्वात्, हैमवतादीनां पल्यङ्कसंस्थितत्वेऽपि पूर्वजगतीकोणानां संवृतत्वेन पूर्वापरेषयोवैषम्यादिति, तथा परिणाहेन सुप्रमाणतरक एव, एतद्धनुःपृष्ठस्य जम्बूद्वीपपरिध्यमानत्वादिति, अत एव महान्-अतिशयेन विकृटो-गरीयान् देहः-शरीरमाभोग इतियावत् येषां ते महाविदेहाः, अथवा महान्-अतिशयेन विकृष्टो-गरीयान् देह:शरीर कलेवरं येषां ते तथा, ईशास्तत्रत्या मनुष्याः, तथाहि-तत्र विजयेषु सर्वदा पञ्चधनुःशतोच्छ्रया देवकुरूत्तर-18 ९ कुरुषु त्रिगब्यूतोच्छ्याः ततो महाविदेहमनुष्ययोगादिदमपि क्षेत्रं महाविदेहाः, महाविदेहश्च शब्दः स्वभावाद् बहुवच
३
॥१२॥ नान्त एव, एतच्च प्रागेवोक्तं, ततो बहुवचनेन व्यवहियते, दृश्यते च क्वचिदेकवचनान्तोऽपि, तदपि प्रमाणं, पूर्वम-13 । हर्षिभिस्तथाप्रयोगकरणात् , अथवा महाविदेहनामा देवोऽत्राधिपत्यं परिपालयति, तेन तद्योगादपि महाविदेह इति,
| शेष प्राग्वत् ॥ सम्प्रत्युत्तरकुरूर्वकुकामस्तदुपयोगित्वेन प्रथमं गन्धमादनवक्षस्कार गिरिप्रश्चमाह
POjmetrina
~279