________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ------------------------
------ मूलं [८४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [८४]
18 सिद्धायतनकूट निषधवर्षधराधिपवासकूट हरिवपक्षेत्रपतिकूट पूर्वविदेहपतिकूटं हरिसलिलानदीसुरीकूटं धृति:-तिगि
छिद्रहसुरी तस्याः कूट शीतोदामदीसुरीकूट अपर विदेहपतिकूट रुचकः-चक्रवालगिरिविशेषस्तदधिपतिकूट, अत्र
वक्तव्येऽतिदेशसूत्रमाह-'जो चेष'इत्यादि, य एव क्षुद्रहिमवति कूटानामुच्चत्वविष्कम्भाम्यां सहितः परिक्षेपः उच्चत्व18 विष्कम्भपरिक्षेपः, चशब्दात् कूटवर्णकः पूर्ववर्णितः-अधस्तनमन्थोकः स एव इहापि ज्ञातम्या, तथाहि-पश्चयो18 जनशताम्युच्चत्वं मूलविष्कम्भश्चेत्यादि, राजधानी च सैव इहापि नेतव्या, अत्र लिङ्गविपरिणामेनार्थयोजना इति,
कोऽर्थः । यथा क्षुद्रहिमवनिरिकूटस्य दक्षिणेन तिर्यगसङख्येयान् द्वीपसमुद्रान् व्यतित्रज्याम्यस्मिन् जम्बूद्वीपे । क्षुद्रहिमवती नानी राजधानी तथा इहापि निषधा नाम राजधानीति, अधुनाऽस्य नामाई प्रश्रयवाह--से केणढण'-18 मित्यादि, व्यक्तं, नवरं निषधे वर्षधरपर्वते बहूनि कूटानि निषधसंस्थानसंस्थितानि, तत्र नितरां सहते स्कन्धे पृष्ठे वा समारोपितं भारमिति निषधो-वृषभः पृषोदरादित्वादिष्टरूपसिद्धिः तत्संस्थानसंस्थितानि, एतदेव पर्यायान्तरेणाह-- | वृषभसंस्थितानि, निषधश्चात्र देव आधिपत्य परिपालयति, तेन निषधाकारकूटयोगाग्निषधदेवयोगाद्वा निषध इति व्यवहियते इति ॥ अथ यन्निषधसूत्रे 'महाविदेहस्स वासस्स दक्खिणेण मित्युक्तं तत् किं महाविदेहमित्याहकहि णं भन्ते! जम्मुहीये दीवे महावि देहे णामं वासे पण्णत्ते !, गोअमा! णीलवम्सस्स बासहरपब्वयस्स दक्खिणेणं णिसहस्स वासहरपत्यस्स उत्तरेणं पुरथिमलवणसमुहस्स पचत्थिमेण पञ्चत्थिमलवणसमुएस्स पुरस्थिमेणं एत्थं णं जम्बुद्दीवे २ महाविदेहे गार्म
दीप
200000000000000000
SacasasasRSSR00000000
अनुक्रम [१३९]
Taimmitraryaru
अथ महाविदेहक्षेत्रस्य वर्णनं आरभ्यते
~2744