________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ------------------------
------ मूलं [८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[८०]
दीप
क्या, प्रतिपाय धनुर्विशतियेत्यर्थः, परिवर्द्धमाना २ मुखमूले-समुद्रप्रवेशेऽर्द्धतृतीयानि योजनशतानि विष्कम्भेन पञ्चयोजनान्युद्वेधेन, उभयोः पार्श्वयोभ्यिां पावरवेदिकाभ्यां द्वाभ्यां च वनखण्डाभ्यां सम्परिक्षिप्ता ॥ अथै| तस्य कूटवक्तव्यमाह
महाहिमवन्ते णं भन्ते । वासहरपथए कद कूडा पं०१, गो० अट्ठ कूडा प०, ०-सिद्धाययणकूडे १ महाहिमवन्तकूडे २ हेमत्रयकूडे ३ रोहिअकूडे ४ हिरिकूडे ५ हरिकंतकूडे ६ हरिवासकूडे ७ वेरुलिअकूडे ८, एवं चुलहिमवतकूडाणं जा चेव वत्तव्वया सच्चेव अब्बा, से केणद्वेणं भन्ते! एवं बुबइ महाहिमवते वासहरपवए २१, गोअमा! महाहिमवंते गं बासहरपचए चुलाहिमचंतं वासहरपवर्ष पणिहाय आयामुञ्चतुव्वेहविक्खम्भपरिक्खेवेषं महंसतराए चेव दीहतराए चेव, महाहिमवंते में इत्थ देवे महिदीए जाव पलिओवमट्टिइए परिवसइ (सूत्रं ८१)
'महाहिमवन्ते'त्ति, महाहिमवति वर्षधरपर्वते भगवन् ! कति कूटानि?, गौतमेत्यादि सूत्रं सुगम, कूटानां नामार्थ18 स्वयं-सिद्धायतनकूट महाहिमवदधिष्ठातृकूटं हैमवतपतिकूटं रोहितानदीसुरीकूट हीसुरीकूटं हरिकान्तानदीसुरीकूट
हरिवर्षपतिकूटं वैडूर्य कूटं तु तद्रलमयत्वात् तत्स्वामिकत्वाञ्चेति, 'एव'मिति कूटानामुञ्चत्वादि सिद्धायतनप्रासादानां च मानादि तत्स्वामिनां च यथारूपं महर्दिकत्वं यत्र च राजधान्यस्तत्सर्व अत्रापि वाच्यं, केवलं नामविपर्यास एव 81 देवानां तद्राजधानीनां चेति । साम्पतं महाहिमवतो नामा निरूपयन्नाह--'से केणटेण'मित्यादि, व्यक्तं नवरमुत्त
अनुक्रम [१३५]
Boseeeeeeee88903
OT
utoriary
~262