________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ----------------------
------ मूलं [७४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक [७४]
दीप अनुक्रम [१२९]
श्रीजम्यू-1| तस्य बहुमध्यदेशभागे अत्रान्तरे गङ्गाया देव्या महदेकं भवनं प्रज्ञप्त, आयामादिविभागादिकं शय्यावर्णकपर्यन्तं सूत्रं वक्षस्कारे
द्वीपशा- सव्याख्यानं श्रीभवनानुसारेण ज्ञेयं, अथ नामान्वर्थ पृच्छति-से केणद्वेण'मित्यादि, व्यक्तं, अथ गङ्गा यथा यत्र समुप- पूछाइदनिन्तिचन्द्री-
सय या चिः
सर्पतितथाऽऽह-'तस्स णमित्यादि, तस्य गङ्गाप्रपातकुण्डस्य दाक्षिणात्येन तोरणेन प्रब्यूढा-निर्गता सती गङ्गामहा
नदी उत्तरार्द्धभरतवर्ष इयूती २-गच्छन्ती २ सप्तभिः सलिलाना-नदीनां सहस्रैरापूर्यमाणा २-भ्रियमाणा अधः खण्ड-1ST शास. ॥२९॥
प्रपातगुहाया वैताढ्यपर्वतं दारयित्वा-भित्त्वा दक्षिणार्द्धभरतं वर्ष इयूती २ दक्षिणार्द्धभरतवर्षस्य बहुमध्यदेशभाग | | गत्वा पूर्वाभिमुखी आवृत्ता सती चतुर्दशभिः सलिलासहः समना-संपूर्णा आपूर्यमाणा इत्यर्थः अधोभागे जगतीं-18 | जम्बूद्वीपप्राकारं दारयित्वा पूर्वेण लघणसमुद्र समुपसर्पति-अवतरतीत्यर्थः, अथास्या एवं प्रवहमुखयोः पृथुत्वोवैधौ
दर्शयति-'गंगा 'मित्यादि, गङ्गा महानदी प्रवहे यतः स्थानात् नदी वोढुं प्रवर्त्तते स प्रवहः पद्मदात्तोरणान्नि-1 |र्गम इत्यर्थः, तत्र पट् सक्रोशानि योजनानि विष्कम्भेन, तथा क्रोशार्द्धमुद्वेधेन, महानदीनां सर्वत्रोद्वेधस्य स्वव्यासप-1|| चाशत्तमभागरूपत्वात् , अस्तीति शेषः, 'तदनन्तर'मिति पद्मदहतोरणीयव्यासादनन्तरं एतेन यावत् क्षेत्रं स ब्या-IRA
॥२९॥ IS सोऽनुवृत्तस्तावत्क्षेत्रादनन्तरं गङ्गाप्रपातकुण्डनिर्गमादनन्तरमित्यर्थः, एतेन च योऽन्यत्र प्रवहशब्देन मकरमुखप्रणाHSI लनिर्गमः प्रपातकुण्डनिर्गमो वाऽभिहितः स नेति, श्रीअभयदेवसूरिपादैः समवायाजवृत्ती श्रीमलयगिरिपादैश्च वृह-11
JinElemnitiatel
~241