________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ----------------------
------ मूलं [७४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[७४]
दीप
अनुक्रम [१२९]
श्रीजम्यू-18णानि प्रज्ञप्तानि तानि तोरणानि नानांमणिमयानि नानामणिमयेषु स्तम्भेषु उपनिविष्टानि-सामीप्येन स्थितानि तानि च ४वक्षस्कारे द्वीपशा-18 कदाचिञ्चलानि स्थानभ्रष्टानीत्यर्थः अथवा अपदपतितानि भवेयुरिति सन्निविष्टानि-सम्यग् निश्चलतया अपदपरिहारेण च पाइदनिन्तिचन्द्री-18 निविष्टानि, ततो विशेषणसमासः, विविधा-नानाविच्छित्तिकलिता मुक्ताः-मुक्ताफलानि अन्तराशब्दोऽगृहीतवीप्सोऽपि गताः गङ्गाया पुचिः सामर्थ्याद्वीप्सां गमयति, अन्तरान्तरा ओअविआ-आरोपितानि यत्र तानि तथा विविधैस्तारारूपैः-तारिकारूपैरुपचि
सिन्धुरोहि॥२९॥
8 तांशाः सू. IN तानि, तोरणेषु हि शोभा तारिका निबध्यन्ते इति प्रतीतं लोकेऽपि. ईहामगाः-वृकाः ऋषभा-वृषभाः व्याला-18
७४ भुजगाः रुरवो-मृगविशेषाः शरभा-अष्टपदाः चमरा-आठव्या गावः बनलता-अशोकादिलताः प्रतीताः पद्मलता:पमिन्यः शेष प्रतीत, एतासां भक्तयो-विच्छित्तयस्ताभिश्चित्राणि, स्तम्भोगतया-स्तम्भोपरिवर्तिन्या बज्रवेदिकया परि-18 गतानि-परिकरितानि सन्ति यानि अभिरामाणि-अभिरमणीयानि तानि तथा, विद्याधरयो:-विशिष्टशक्तिमत्पुरुष-18 विशेषयोर्यमल-समश्रेणीकं युगलं-द्वन्द्धं तेनैव यन्त्रेण-सञ्चरिष्णुपुरुषप्रतिमाद्वयरूपेण युक्तानि, आर्णत्वाच्चैवंविधः इसमासः, अथवा प्राकृतत्वेन तृतीयालोपात् विद्याधरयमलयुगलेनेवेति, शेष पूर्ववत् , अर्चिषां-मणिरलप्रभाणां सह1| र्मालनीयानि-परिवारणीयानि रूपकसहस्रकलितानीति स्पष्ट, भृशं-अत्यर्थ मान-प्रमाणं येषां तानि तथा, 'मिम्भि-18
समाण'त्ति 'भासेर्भिस' (श्रीसिद्ध. अ०८ पा.४०२०३) इत्यनेन भिसादेशे प्रकृष्टार्थप्रत्यये च रूपसिद्धिः, I
IS अत्यर्थ देदीप्यमानानि लोकने सति चक्षुषो लेशः-लेषो यत्र तानि त्रिपदो बहुव्रीहिः, पदविपर्यासः प्राकृतत्वात्, Sanelentine
~239~