________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ----------------------
-------- मूलं [७३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक [७३]
दीप अनुक्रम [१२८]
सयसहस्सपत्ताई पटमदहप्पमा पउमरहवण्णाभाई सिरीज इत्य देवी महिन्द्वीआ जाब पलिओक्महिईमा परिवसइ, से एएणद्वेणं जाव अदुत्तरं च णं गोअमा! पउमदहस्स सासए यामव्वेने पण्णत्ते ण फयाइ णासि न० (सूत्र ७३)
अर्थतन्मध्यवर्तिहदस्वरूपनिरूपणायाह-'तस्स ण'मित्यादि, तस्य-क्षुद्रहिलवतो बहुसमरमणीयस्य भूमिभागस्य । बहुमध्यदेशभागे अत्रावकाशे एको महान् पद्मद्रहो नाम द्रहः पद्मद्रहो नाम इदो वा प्रज्ञप्तः, पूर्वापरायत उत्तरदक्षि-10 णविस्तीर्णः एक योजनसहनमायामेन पंच योजनशतानि विष्कम्भेन दश योजनान्युधेिन-उण्डत्वेन अच्छोऽनाविल
जलत्वात् , श्लक्ष्णः सारवजादिमयत्वात् , रजतमयकूल इति व्यक्त, अत्र यावत्करणात् इदं द्रष्टव्यं-समतीरे वइरा-18 ४ मयपासाणे तवणिज्जतले सुवण्णसुब्भरययामयवालुए वेरुलिअमणिफालिअपडलपच्चोअडे सुहोयारे महत्तारे णाणाम-16 णितित्वसुबद्धे चार कोणे अणुपुषसुजायवप्पगंभीरसीअलजले संछन्नपत्तभिसमुणाले बहुउप्पलकुमुअसुभगसोगंधिअपुंड-18
रीअसयवत्तफुल्लकेसरोवचिए छप्पयपरिभुज्जमाणकमले अच्छविमलसलिलपुण्णे परिहत्वभमंतमच्छ कच्छभअणेगसउण-18 18| मिहुणपरिअरिए' इति, पासादीए अत्र यावत्पदात् 'दरिसणिजे अभिरूवे इति, एतद्व्याख्या तु जगत्युपरिगतवा-18
प्यादिवर्णकाधिकारतो ज्ञेयेति, 'से ण'मित्यादि, स पद्मद्रहः एकया पद्मवरवेदिकया एकेन च वनखण्डेन सर्वतः समन्तात् संपरिक्षिप्तः, वेदिकावनखण्डवर्णको भणितव्यः, प्राग्वदित्यर्थः, 'तस्स प'मित्यादि व्यक्तं, 'तेसि ण'मित्यादि, सर्व प्राग्वत् , नवरं णाणामणिमयेत्ति वर्णकैकदेशेन पूर्णस्तोरणवर्णको ग्राह्यः, अथात्र पद्मस्वरूपमाह-'तस्स ण'-181
cceseaeseaeseoece
~222