________________
आगम
(१८)
प्रत
सूत्रांक
[७३]
दीप
अनुक्रम [१२८]
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र - ७ (मूलं + वृत्तिः)
वक्षस्कार [४],
मूलं [3]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८] उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्रीजम्बू. ४८
,
जाव पासाईए जब पडिरूवेत्ति से णं एगाए पडमवरवेइआए एगेण य वणसंडेणं सब्वओ समंता परिक्खिते वेइआवणसंडवण्णओ भाणिभव्योति, तस्स णं पउमदहस्स चंउदिसिं चन्तारि तिसोवाणपडिरुवगा पण्णत्ता, वण्णावासो भाणिभव्योति । तेसि णं तिसोवाणपडिरूवगाणं पुरओ पत्ते २ तोरणा पण्णत्ता, ते णं तोरणा णाणामणिमया, तस्स णं पउमदहस्स बहुमज्झदेसभाए एत्थं महं एगे पडमे पण्णत्ते, जोअणं आयाम विक्खंभेणं अद्धजोजणं वाहणं दस ओभणाई उब्बेणं दो कोसे ऊसिए जलताओ साइगाई दसजोजणाई सम्बम्गेणं पण्णत्ता, से णं एगाए जगईए सव्वओ समता संपरिक्खिते जम्बुद्दीवजगइप्पमाणा कवि तह चैव पमाणेणंतिं, तस्स णं पडमस्स अयमेवे वण्णावासे पं० सं०-वइरामवा मूला रिट्ठामए कंदे वेरुलिआमए णाले वेरुलिआमयां वाहिरपत्ता जम्बूणयामया अतिरपत्ता तवणिज्जमया केसरा णाणामणिमया पोक्खरत्यिभाया कणगामई कणिगा, सा णं अद्धजोयणं आयामविक्खभेणं कोसं बाहेणं सव्वकणगामई अच्छा, तीसे णं कण्णिआए उपिं बहुसमरमणि भूमिभागे पण्णत्ते से जहा णामए आलिंग०, तस्स णं बहुसमरमणिज्जन्स भूमिभागस्स बहुमजादेसभाए, एत्थ णं महं एगे भवणे प० को आयामेणं अद्धको विक्संमेणं देसूणगं कोसं उद्धं उच्चतेणं अणेग संभसयसण्णिविद्वे पासाईए दरिसणिजे, तस्स णं भवणस्स तिदिसिं तओ दारा पं० ते णं द्वारा पञ्चधणुसयाई उद्धं उच्चत्तेनं अढाइलाई धणुसवाई विक्संमेणं तावति चेव पवेसेणं सेआवरकणगभूमिआ जान वणमालाओ भवाओ, तस्स णं भवणस्स अंतो बहुसमरमणि भूमिभागे पणत्ते से जहाणामए आलिंग०, तस्स णं बहुमज्झदे सभाए एत्थ णं महई एगा मणिपेटिमा पं०, सा णं मणिपेडिआ पंचधणुसयाई आयामविसंभेणं अद्धाइलाई धणुसयाई बादल्लेणं सव्वमणिमई अच्छा, तीसे णं मणिपेडिनाए उपि एत्थ णं महं एगे सयणजे पण्णत्ते सद
F Ervale & Puna e Oly
~220~
esesese statsoevestocenes