________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [३], ------------------------------------------- ------ मूलं [६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
द्वीपशा-या
प्रत
सत्रांक
[६८]
श्रीजम्बू-1| हस्तिरलं तत्रैवोपागच्छति उपागत्य चाजनगिरिकूटसन्निभं गजपति यावच्छब्दात् नरवइत्ति ग्राह्य, नरपतिरारूढः, वक्षस्कारे
तदनु अनुचरजनो यथाऽनुवृत्तांस्तथाह-'तए ण'मित्यादि, व्यक्तं, अथ यया युक्त्या चक्री विनीतां प्रविवेश तामाह-1| भरतस्य न्तिचन्द्री
'तए ण'मित्यादि, ततस्तस्य भरतस्य राज्ञ आभिषेक्यं हस्तिरलमारूढस्य सत इमान्यष्टाष्टमङ्गलकानि पुरतो यावच्छ- चक्रवात या वृत्तिः |ब्दाद्यथानुपूर्व्या संप्रस्थितानि, अत्र ग्रन्थविस्तरभयादतिदेशमाह-योऽपि चातिगच्छतो-विनीतां प्रविशतः क्रमः-परि
वाभिषेक
.६८ ॥२७६|| पाटी प्रथमोऽधस्तनसूत्रोक्तो भरतविनीताप्रवेशवर्णकः कुबेरदृष्टान्तभावितसूत्रावसानः स एव कम इहापि सरकारवि-13
रहितो नेतन्यः, अयं भावः-पूर्व प्रवेशे षोडशदेवसहस्रद्वात्रिंशदाजसहस्रादीनां सत्कारो यथा विहितस्तथा नात्रेति. | अस्य च द्वादशवार्षिकप्रमोदनिर्वर्त्तनोत्तरकाल एवावसरमाप्तत्वात्। अथ गृहागमनानन्तरं यो विधिस्तमाह-'तए णं से 18 भरहे राया मजणघर'मित्यादि, निगदसिद्धं प्राग् बहुशो निगदितत्वात् , एवं च प्रतिदिनं नवं २ राज्याभिषेकम-13॥
होत्सवं कारयतस्तस्य द्वादश वर्षाण्यतिक्रान्तानि, शचुंजयमाहात्म्यादौ तु राज्याभिषेकोत्सवस्थाने राज्याभिषेक एव द्वादशवार्षिकोऽभिहित इति, अथ तदुत्तरकाले यत्कृत्यं तदाह--"तए ण'मित्यादि प्राग्वत् ॥ ननु सुभूमचक्रवर्तिनः।। पशुरामहतक्षत्रियदाढाभृतस्थालमेव चकरलतया परिणतमिति श्रुतेश्चक्ररत्नानामनियतोत्पत्तिस्थानकत्वं ज्ञायते, तेन ॥२७६॥ प्रस्तुतप्रकरणे तेषां कोत्पत्तिरित्याशंक्याह-अथ चतुर्दशरताधिपतेर्भरतस्य यानि रक्षानि यत्रोदपर्यंत तत्तथाऽऽह
भरहस्स रण्यो पारयणे १ दंडरयणे २ असिरवणे ३ छत्तरयणे ४ एते णं चत्वारि पनिधियरवणे आतघरसालाए समुप्पण्णा, |
दीप
अनुक्रम [१२२]
~207~