________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ------------------------
-------- मूलं [६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
हीपशा
प्रत
सूत्राक [६८]
पशम.६८
श्रीजम्बू
||| वर्णकं सम्पूर्ण समस्तं सूत्रं वाच्यमिति शेषः, एनमेवार्थ निगमयन्नाह-'तए णमित्यादि, ततो-भरताज्ञानन्तरं ते ३वश्वस्कारे
| देवा उक्तविशेषणविशिष्टमभिषेकमण्डपं विकुर्वन्ति विकुळ च यत्रैव भरतो राजा यावत्पदात् 'तेणेव उवागच्छन्ति २ भरतप न्तिचन्द्री- एअमाणत्तिों' इति ग्राह्य, 'तए ण'मित्यादि, व्यक, अर्थतत्समयोचितं भरतकृत्यमाह-'तए णमित्यादि, प्राग्वत्, चक्रवर्तिया वृत्तिः
'तए ण'मिति ततस्तस्य भरतस्य राज्ञः आभिषेक्यं हस्तिरत्नमारूढस्य सत इमान्यष्टावष्टौ मङ्गलकानि पुरतः सम्प्र॥२७२॥
स्थितानीति शेषः, अथ ग्रन्थलाघवार्थमतिदिशति-य एव गमो विनीतां प्रविशतः स एव तस्य निष्कामतोऽपि भरतस्य, | कियदन्तमित्याह-यावदप्रतिबुद्ध्यन् २ विनीतां राजधानी मध्यंमध्येन निर्गच्छति, शेष व्यक्तं, ततः किं चके इत्याह'पचोरुहिता इत्थीरयणेण'मित्यादि, ततः स भरतो राजा खीरलेन सुभद्रया द्वात्रिंशता ऋतुकल्याणिकासहौः द्वात्रिं-1ST शता जनपदकल्याणिकासहस्रः द्वात्रिंशता द्वात्रिंशद्वर्नाटकसहस्रः सार्द्ध संपरिवृतोऽभिषेकमण्डपमनुप्रविशति अनु-18 प्रविश्य च यत्रैवाभिषेकपीठं तत्रैवोपागच्छति उपागत्य चाभिषेकपीठमनुप्रदक्षिणीकुर्वन् २ 'स्वामिदृष्टे भकजनः प्रमोदतेतरा मिति आभियोगिकसुरमनस्तुष्ट यत्पादनतोरित्यमेव सष्टिक्रमाच पौरस्त्येन त्रिसोपानकप्रतिरूपकेण आरो-|| हति, आरुह्य च यत्रैव सिंहासनं तत्रैवोपागच्छति उपागत्य च पूर्वाभिमुखः सनिषण्णः-सम्यग् यथौचित्येनोपविष्टः, | ॥२७॥ अचानुचरा राजादयो यथोपचेरुस्तथाऽऽह-तए ण'मित्यादि, ततस्तस्य भरतस्य राज्ञो द्वात्रिंशाद्राजसहस्राणि यत्रैवाभिफमण्डपः-तत्रैवोपागच्छतीत्यादि व्यकं, नवरमभिषेकपीठ अनुप्रदक्षिणीकुर्वन्तः २ उत्तरत आरोहतां प्रदक्षिणाकरणे
दीप
अनुक्रम [१२२]
SNElecomin
~199~