________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ------------------------
-------- मूलं [६७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
eeeee
सत्रांक
[६]]
|| धारकपुरुषाश्च, पृष्ठतो रथाः रथसङ्गेली-रथसमुदायः, देश्योऽयं शब्दः, चः समुच्चये, आनुपूर्ध्या सम्पस्थिताः, अत्र || यावत्पदसंग्रहश्चायं-सवर्णकसेनाङ्गानि, तत्राश्या:-'तयणतरं च णं तरमलिहायणाणं हरिमेलामउलमल्लिअच्छाणं चंचुच्चिI अललिअलिअचलचवलचंचलगईर्ण लंघणवग्गणधावणधोरणतिवइजइणसिक्खियगईणं ललंतलामंगललायवरभूसणार्ण Tell मुहभंडगओचूलगथासगअहिलाणचामरगण्ड परिमण्डिअकडीणं किंकरवरतरुणपरिग्गहिआ अट्ठसयं वरतुरगाणं पुरओ
अहाणुपुषिए संपडिति तदनन्तरं 'तरमलिहायणाण'ति तरो-वेगो बलं वा तथा 'मल्ल मलि धारणे' ततश्च तरोमल्ली
तरोधारको वेगादिकृत् हायन:-संवत्सरो वर्चते येषां ते तथा यौवनवन्त इत्यर्थः, अतस्तेषां वरतुरङ्गाणामिति योगः, IS 18 वरमलिभासणाणं'ति कचित्पाठः तत्र प्रधानमाल्यवतामत एव दीप्तिमतां चेत्यर्धः, हरिमेला-बनस्पतिविशेषस्तस्या 8 मुकुल-कुड्मलं मल्लिका च-विचकिलस्तद्वदक्षिणी येषां तथा तेषां ते शुक्लाक्षाणामित्यर्थः, 'चंचुचिय'ति प्राकृतत्वेन |
चंचुरितं-कुटिलगमनं अथवा चंचुः-शुकचंचुस्तद्वद्वक्रतयेत्यर्थः उच्चित-उच्चिताकरणं पादस्योत्पाटनं चंचुचितं च ॥ तच्चलितं च-विलासवद्गतिः पुलितं च-गतिविशेषः प्रसिद्ध एव एवंरूपा चलो-वायुराशुगत्यात् तद्वचपलचञ्चला-181
अतीव चपला गतिर्येषां ते तथा तेषा, शिक्षित-अभ्यस्तं लंघन-ग देरतिक्रमण बलान-उत्कूईनं धावन-शीघ्रगमनं । || धोरणं-तिचातुर्य तथा त्रिपदी-भूमौ पदत्रयन्यासः पदत्रयस्योन्नमनं वा जयिनी-गत्यन्तरजयनशीला गतिश्च येषां ते तथा तेषां, पदव्यत्ययः प्राकृतत्वात्, ललन्ति-दोलायमानानि लामत्ति-भापत्वादू रम्याणि गललातानि-कण्ठे ||
दीप अनुक्रम [१२१]
श्रीजम्न, ४५
~184