________________
आगम
(१८)
ཝཱ + ཚིལླཱ ཡྻ
[८५-८७]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र- ७ (मूलं + वृत्तिः)
वक्षस्कार [३],
मूलं [ ५९ ] + गाथा
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्रीजम्बूद्वीपशाविचन्द्री - या वृत्तिः
॥२४१॥
अ. पंजरविग्रहशं, विविधभचिचित्वं मणिमुत्तपवालवत्त्तवणिकापंचवन्पित्रोअयणरूवरश्यं रयणमरीईसमोप्पणाकप्पकारमयुरंजि. पहियं रागलच्छिचिधं अजुणसुवण्णपंडुरपचत्युपदेसभा तहेव तवणिपट्टधम्मंतपरिगयं अद्विअसस्सिरीअं सारयरयभिअरविमउपठिषुण्णचंदमंडक्समाणरूवं परिंदवामष्पमाणपगर्वित्यद्धं कुमुद्रसंभव रण्णो- संचारिमं विप्राणं सूरातबवायवुद्धिदोसाण य रायकरं तवगुणेहिं उद्धं-अइयं बहुगुणदाणं पण विमुदकयच्छायें । चारयणं पहाणं सुद्ध अप्पपुण्याणं ॥ १॥ पमाणराईण तवगुणाण फलेगदेसभागं विमाणवासेवि दुहतरं वग्धारिअमलदामकलावं सारयधवलंब्भरययणिगरपगासं दिव्वं उत्तरयणं महिवइस्ल धरणिअलपुष्णइँदौ । तर नं से दिव्वे उत्तरयणे भरहेणं रण्णा परामुळे समाणे खिप्पामेव दुबालस जोअणाई पवित्थर साहिआई तिरिनं (सूत्रं ५९ )
'तर 'मित्यादि, ततो- दिव्यवर्मानन्तरं स भरतो राजा स्वसैन्ये, उक्तप्रकारेणा संतरात्रिप्रमाण कालेन ववर्षस्तं | मेषवृष्टिं जायमानां पश्यति दृष्ट्वा च चर्मरत्वं परामृशति, अत्रावसरागतं चर्मरत्नवर्णकसूत्रमतिदिशन्नाह - पॅप पा' मिल्लाने, | सर्व पूर्वमतः, 'तपण' मित्यादि कण्ठ्यं, अथेदं छत्ररलं कीदृशमिति जिज्ञासूनां तत्स्वरूपप्रकटनाग्राह- 'तपु प मिलादि, तत इति प्रस्ताक्लावाक्योपन्यासे, छत्ररलं महीपतेः- भरतस्त्र धरणितस्य पूर्णचन्द्र इव पूर्णचन्द्रो वर्चले इति योग, | किंविशिडी नयनवतिसहस्रप्रमाणाभिः काञ्चनमयालाकाभिः परिमण्डितं महार्घ- बहुमूल्यं अथवा महान - चक्रवर्ची तस अर्ह-योग्यं अयोध्यं-- अयोधनीयं अस्मिन् इष्टे न हि प्रतिभटानां शस्त्रमुष्ठिते इति भावः, निर्माण:-छिनत्यादिदोष
Furate & Pinnal Use Cy
~ 137~
३ वक्षस्कारे छत्ररत्नवर्णनं सू. ५९
॥२४१॥