________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ----------------------
------ मूलं [५८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[५८]
श्रीजम्बू- किमवादिषुरित्याह-हं भो!'इत्यादि, हं भो! इति सम्बोधने आपातकिराताः यत् णं वाक्यालङ्कारे सर्वत्र यूयं ३ वक्षस्कारे द्वीपशा- | देवानुप्रिया! वालुकासंस्तारकोपगता यावदष्टमभक्तिका अस्मान् कुलदेवता मेघमुखान् नागकुमारान् देवान् मनसि | मेघमुखदेन्तिचन्द्री
शाकुर्वाणा २ स्तिष्ठत, ततो वयं मेघमुखा नागकुमारा देवा युष्माकं कुलदेवताः सन्तो युष्माकमन्तिक प्रादुर्भूताः तद्ध-बाना या वृत्तिः
दत देवानुप्रियाः किं कुर्मः-किं कार्य विदध्मः किं आचेष्टामहे-कां चेष्टां कुर्मः-कस्मिन् व्यापारे प्रवामहे किं ॥२४०11वा भे-भवतां मनःस्वादितं-मनोऽभीष्टमिति कुलदैवतप्रश्नानन्तरं तें यदचेष्टन्त तदाह-'तए ण'मित्यादि, ततस्ते ।
| आपातकिराता मेघमुखानां नागकुमाराणां देवानामन्तिके एतमर्थ श्रुत्वा निशम्य च 'हहतुडे'त्यादि प्राग्वत् उत्थान उत्था-कध्वं भवनं तया उत्तिष्ठन्ति-ऊलींभवन्ति इत्यर्थः, उत्थाय च यत्रैव मेघमुखा नागकुमारा देवास्तत्रैवोपा-18 गच्छन्ति, उपागत्य च 'करयले'त्यादि प्राग्वत्, मेघमुखान् नागकुमारान् देवान् जयेन विजयेन वर्द्धयन्ति, ISIN वर्धयित्वा चैवमवादिषुरिति, यदवादिषुस्तदाह-एस 'मित्यादि, देवानुप्रिया ! एष कश्चिदप्रार्थितप्रार्थकादिविशे|पणविशिष्टो अस्मद्देशोपर्यागच्छति, तेन तथा प्रकारेण णमिति-एनं धत्तेह-प्रक्षिपत यथा पुन यातीति पिण्डार्थः,181 अथ यन्मेपमुखा ऊचुस्तदाह-'तए णमित्यादि, व्यकं, किमवोचुस्ते इत्याह-एस 'मित्यादि, हे देवानुप्रिया ! ॥२४॥ एष भरतो नाम राजा चतुरंतचक्रवत्ती महर्द्धिको महाद्युतिको यावन्महासौख्यःनो खलु एष भरतः शक्यः केनचि-118 देवेन वा-वैमानिकेन दानवेन वा-भवनवासिना किन्नरेणेत्यादि पदचतुष्क व्यन्तरविशेषवाचकं तेन वा शस्त्रप्रयोयेण
Financinnar 0000
अनुक्रम
[८४]
X
njimmitrinyoury
~135