________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], -----------------------
------ मूलं [५८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
श्रीजम्य
प्रत
सूत्रांक
181 मेघमुखदे
वृष्टिश्व सू.
[५८]
टीप
म तुम पिहयाएं भरहस्सरणी उपसर्ग करेंगीतिक तर्सि आवाडचिलायणि अतिओ अवमन्ति २ सा वैविअसkधारण वक्षस्कारे द्वीपशा- सम्मोहणति २ सा महाणीम विसवति ती अॅणैव भरहस्स रैणी विजयक्खंधारिणिवैसे तेणेव उजागति सा ऑप न्तिचन्द्रीविजयपखंधावारणिधेसस खिप्पामेव पतणुतणायंति खिप्पामेव विजुवायन्ति २ सा सिप्पामैव जुगर्मुसलमुद्विपमाणमेत्ताहि
वाराधनाया इचिः
धाराहि ओधमेषं सत्तर वासं वासिङ पवत्ता याचि होत्था । ( सूत्र ५८) ॥२३९॥ "तए णमित्यादि, ततस्ते आपातकिराताः सुपेणसेनापतिना हतमथिता यावत्प्रतिषेधिताः सन्तो भीता-भयाकुलाः
विस्ता-जष्टाः व्यथिता:-महारादिताः उद्विग्नाः-अथ पुनर्नानेन सार्द्ध युद्ध्यामहे इत्यपुनःकरणाशयवन्तः, ईदृशाः ।
कुत इत्याह-सञ्जातभया:-सम्यक् प्राप्तभयाः अस्थामान:-सामान्यतः शक्तिविकला: अबला:-शारीरशक्तिविकलाः पुरुषIS|| कार:-पुरुषाभिमानः स एव निष्पादितस्वप्रयोजनः पराक्रमस्ताभ्यां रहिताः अधारणीयं-धारयितुमशक्यं परवलमिति-1|| | कृत्वा अनेकानि योजनान्यपनामन्ति-अपसरन्ति पलायन्ते इत्यर्थः, ततः किं कुर्वन्तीत्याह-अवकमित्ता'इत्यादि,
अपक्रम्य ते आपातकिराता एकतः-एकस्मिन् स्थाने मेलयन्ति मेलापकं कुर्वन्तीत्यर्थः, मेलयित्वा च यत्रैव सिन्धुर्म-18 HRहानदी तत्रैवोपागच्छन्ति, उपागत्य च वालुकासंस्तारकान् संस्तृणन्ति-सिकताकणमयान् संस्तारान् कुर्वन्ति, 8
कर्वन्ति ॥२३९।। । संस्तीयं च वालुकासंस्तारकानारोहन्ति, मारुह्य चाष्टमभकं प्रगृह्णन्ति, प्रगृह्य च वालुकासंस्तारोपगता उत्तानका:HO ऊर्ध्वमुखशायिनः अवसना-निर्वस्त्राः, एवं च परमातापनाकष्टमनुभवन्त इत्युक्तं, अष्टमभक्तिका-दिनत्रयमनाहारिणः,
अनुक्रम
[८४]
Sanelentine Dil
~133