________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ------------------------
------ मूलं [१४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
Remedeceae
प्रत
सूत्रांक
[१४]
टीप
तोहके तृतीयान्मंडलायोजनं मुक्त्वा पञ्चम, ततस्तत्सम्मुखं पश्चिमदिकपाटतोडके षष्ठं, पुनस्तावतैवान्तरालेन पूर्वदि| भित्ती सप्तम, ततस्तत्सम्मुखं पश्चिमदिग्भित्तौ अष्टम, ततः पूर्वदिग्भित्ती सप्तमान्मंडलायोजनान्तरे नवम, ततः पश्चि|| मभित्ती अष्टमात् तावतैवान्तरालेन दशममित्येवं पूर्वभित्तौ पश्चिमभित्तौ च मंडलान्यालिखस्तावद् गच्छति यावच्चरममष्टनवतितमं मंडलमुत्तरद्वारसत्कपश्चिमदिकपाटे, एवं चैकैकस्यां भित्तावेकोनपञ्चाशत् मंडलानि उभयमीलने चाष्टनवतिरिति, अत्र चोभयोः पक्षयोर्मध्ये आद्यः आवश्यकवृहदत्तिटिप्पनकप्रवचनसारोद्धारवृहद्वत्यादाबुक्को द्वितीयस्तु मलयगिरिकतक्षेत्रविचारवृत्त्यादाविति । अथ प्रकृतं प्रस्तूयते--तए 'मित्यादि, ततो-मंडलालिखनानन्तरं सा | तमिस्रागुहा भरतेन राज्ञा तैयोजनान्तरितर्यावयोजनोयोतकरैरेकोनपञ्चाशता मंडलैरालिख्यमानैः क्षिप्रमेवालोक-18 8 सौरप्रकाशं भूता-प्राप्ता, एवमुद्योतं-चान्द्रप्रकाशं भूता, किंबहुना, दिवसभूता-दिनसहशी जाता चाप्यभवत्। 18|चः समुच्चये, अपिः सम्भावनायां, तेन नेयं गुहा मंडलप्रकाशपूर्णा किन्तु सम्भाव्यते आलोकभूता, एवमतनपद-18 काद्वयमपि, कचिदिवसभूअ इत्यस्य स्थाने दीवसयभूया इति पाठस्तत्र दीपशतानि भूतेति व्याख्येयं, अथान्तगुहं वत्त-18 मानयोः परपार जिगमिषूणां प्रतिबन्धकभूतयोरुन्मन्नानिमझानामकनयोः स्वरूपं प्ररूपयितुकामः प्राहतीसे णं तिमिसगुहाए बहुमादेसभाए एत्थ णं उम्मगणिमग्गजलाओ णाग दुने महाणईओ पण्णताओ, जाओ णं तिमिसगुहाए पुरच्छिमिलामो भित्तिकलगाओ पढाओ समाणीओ पचत्यिमेणं सिंधुं महाणई समप्पति, से केणद्वेणं भंते! एवं युगह उमग
अनुक्रम
[७८]
अथ उन्मग्ना-निमग्ना स्वरुपम् वर्ण्यते
~112~